SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ च रथारूढोऽभवत् । आश्रमवासिमुनिकुमारकैः सह कुलपतिरपि मङ्गलपाठं बभाण । सर्वैरपि जय-जयारवध्वनिरुद्घोषितः । इत्येवंप्रकारेषु शुभशकुनेषु प्रवर्तमानेषु सिंहसेनेन प्रयाणं विहितम्। शौर्यरसः बभ्राजे सिंहसेनोऽथ, शस्त्रविद्यासमन्वितः। मन्ये विपक्षसङ्ग्रामे, पराक्रमो हि मूर्तिमान् ॥१४३।।[ उत्प्रेक्षालङ्कारः] अक्रूरः शौर्यसद्भावे, चञ्चलो न गतिक्रमे। तेजस्वी न च सन्तापी, चतुरोऽपि न लम्पटः ।।१४४॥[ विरोधालङ्कारः] निर्भीकोऽपि क्षमाशीलो, गम्भीरो न च गुह्यभाक् । आर्जवत्वेऽपि न मूढोऽयमीदृक् सिंहः प्रयाति सः ।।१४५॥[ विरोधालङ्कारः] गच्छन् क्रमेण सम्प्राप्तो, घनाटवीं सुदुर्गमाम्। दुर्गमां वन्यजन्तूनां, मानवानां तु का कथा ? ॥१४६।। तत्राऽस्ति वन्यवृक्षाणां, पर्णानां च प्रगाढता। जायते यामिनी-भ्रान्ति-मध्याह्नेऽपि यया सदा ॥१४७।। तथाऽपि धैर्यभान सिंहो, याति योधो युधि यथा। शृणोति तत्र ब्रह्माण्डं, स्फोटयत् सिंहगर्जनम् ।।१४८।। [अनुप्रासः पूर्णोपमालङ्कारश्च ] यावत् समीक्षते तावत्, पुरो मार्गे मृगाधिपः। करालः सपरिच्छदः, सम्प्राप्त उच्छलन् क्रुधा ।।१४९।। चिन्तयन्निति रोषेण, कोपाऽऽविष्टो हरिभृशम् । रौद्रत्वं धारयन् चित्त, आक्रामति सिंहं प्रति ।।१५०।। वने समस्ति स्वामित्वं, कोऽपि नोल्लङ्घते वचः। किन्तु कृतान्तसादृश्ये, मत्समीपे समेति कः? ।।१५१॥[ युग्मम् ] स्मृतं तु सिंहसेनेन, ह्याग्नेयास्त्रं स्वरक्षकम् । तत्क्षणं हि ज्वलज्जवाला, रथं परित आवृता ।।१५२।। विलोक्याग्निं महाज्वालं, भीतः क्षुब्धश्च केसरी। तथाऽपि सिंहघाताय, ह्याक्रामति पुनः पुनः ।।१५३।। चतुरः सिंहसेनोऽपि, स्पृशति कार्मुकं तदा। 36
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy