________________
(५) भावणाए सिवनरिंदस्स कहा विसुद्धं भावणं भव्वा, भावेह नियमाणसे।
सिवभूवो व अन्हाय, पावेइ अव्वयं पयं ।। सिरिवद्धणपुरम्मि सूरभूवो नाएण रज्जं पालेइ । तस्स पउमादेवीभवो सिवो नामो वरलक्खणो पुत्तो होत्था । पिउणा सिवो पुत्तो उवज्झायपासम्मि तहा पढाविओ जहा सो सव्वधम्मकम्मकलाणं पारं पाविओ।
जायम्मि जीवलोए, दो चेव नरेण सिक्खियव्वाई।
कम्मेण जेण जीवइ, जेण मुओ सग्गइं जाइ॥ अह सिरिपुरम्मि धीरभूवईणो सिरिमई तणयं सूरेण नरिंदेण समहूसवं पुत्तो परिणाविओ। तओ सो धम्मधुरंधरो सूरभूवो पियाए समं पज्जंते सम्मं आराहणं विहेऊणं देवलोगं गओ। जओ वुत्तं -
धम्मेण कुलप्पसूई, धम्मेण य दिव्वरूवसंपत्ती।
धम्मेण धणसमिद्धी, धम्मेण सवित्थरा कित्ती॥ . अह सिवो निवो पिउणो मच्चुकजं किच्चा सोगं च मोत्तूणं नायमग्गेण पुढविं सासिउं विलग्गो। एगया सहासंठिअं नरवई को वि नरो वएइ - 'राय ! तुव वेरी धीरनरिंदो अहुणा हीरपुरनयरं हंतूणं निग्गच्छित्था' । तओ भूवालो तं वेरि जिणिउं भूरिगयतुरगपाइक्कबलसंजुओ नयराओ निग्गंत्तूणं वेरिपुरसमीवम्मि गच्छीअ । सो धीरो रिऊ दूआओ आगयं सिवं भूवं सोच्चा सकोहो जुद्धं काउं नयराओ बाहिरं निग्गच्छित्था । दोसुं सुहडेसुं रणं कुणंतेसु वइरिनरवइणा अहिमुहं समागया सिवनरिंदसेणा जाव भंजिया ताव सिवभूयो नियं बलं भग्गं दठूणं कोहारुणलोयणो उट्ठाय विग्गहं काउं पउत्तो।
तओ सिवनरिंदो रणम्मि समुदं पिव वेरिबलं विलोडिऊणं सिग्घं तं रिउ बंधित्था । धीरसत्तुणो वित्तासिया सव्वे सुहडा दिसो दिसं सूरुदए तमपुंजव्व भग्गा । पराभवं पत्तो धीरो राया सिवभूवं नमिऊणं भत्तीए साहित्था - 'राय ! अहं तुव सेवगो अम्हि । एयं नयरं गिण्हाहि, मम सिरिसुंदरिं, पुत्तिं च अंगीकुणाहि, किवं च किच्चा बंधणाओ मं मुंचाहि' । सिवभूवई भत्तिभरनिब्भरं तस्स वयणं सोच्चा पसण्णो होऊणं तं बंधणाओ मुंची। वुत्तं च -
उत्तमाणं पणामंतो, कोवो हवइ निच्चयं । नीयाणं न पणामे वि, कोवो सम्मइ कत्थई ।
83