________________
क्षमा-सत्य-सन्तोष-परोपकारादीनि तु समाविष्टानि भवन्त्येव, सहैव निर्णयशक्तिः, कूटप्रश्ननिराकरणं, स्वक्षमतावर्धनं, संशोधनं, नवसर्जनं चेत्यादिकमपि समाविष्टं भवति । एतादृशा गुणा येन स्वजीवने प्रकटिताः स्युः स कदापि हीनं दुष्टं वा कार्यं नैव कुर्यादन्येषां च सहायभूत आधारभूतश्च सन् तेषामपि पथदर्शको भवेत् । सहैव राष्ट्रस्य हिताय जनतायाश्चाऽपि हितायाऽग्रेसरो भूत्वा प्रवर्तेत।
एतदेव शिक्षणस्य मौलं स्वरूपम् । किमेतादृक् शिक्षणं वयमस्माकं विद्यार्थिभ्यो दातुं बद्धकक्षा भविष्यामो वा ?
शरपूर्णिमा, वि.सं. २ ०७५
कल्याणकीर्तिविजयः
भावनगरम्
VIII