SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ कुवलं कुबलं परिशोकयुतं, कृतकौशिकपक्षपराभिभवः । कुरुते हि समर्थजनो निजकं, परकं सुसमृद्धिमवृद्धिपरम् ।।१३।। अरुणाक्षमुखः प्रतिपक्षमिवोद्दलति स्म तमःप्रसरं वितमाः। उदयाद्रिगजं रविरात्तजयः, श्रयति स्म तदोषसि चाऽऽशुगतिः ।।१४।। पञ्चभिः कुलकम् ।। तोटकच्छन्दः ।। इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महाकाव्ये च्यवन-जन्म-सूर्योदयवर्णनात्मकः तृतीयः सर्गः॥ ***** बालक्रीडावर्णनात्मकः चतुर्थः सर्गः प्रातराशीर्वचःश्रेणिसज्जल्पनं, तूर्यघोषोन्मं गीतगानप्रियम्। राजसद्म प्रभाप्रेमपात्रं बभौ, दीयमाना प्रमाणोत्तमस्पर्शनम् ॥१॥ ज्ञातपुत्रावतारोऽथ भूमीधवोऽमन्यताऽऽत्मानमुच्चैःफलप्रापिणम् । वृद्धशाखीव सम्पूर्णराज्यस्थितिर्नाऽस्ति पुत्रात् समं संसृतौ सत्फलम् ॥२।। रत्नगर्भेति नामाऽजनिष्ट प्रियं, सार्थकं सद्धरावत् प्रमाणं मम। जातहर्षेति वामाऽपि भ; समं, नास्ति सूनोः समं भूषणं हि स्त्रियाः ।।३।। दत्तपार्श्वेति नामा प्रभुः प्रत्यहं, वर्धमानः प्रमोदेन पित्रोरिव । निर्जरालीभिरङ्काङ्कमध्यस्थितः, कल्पवृक्षो यथा पञ्चभिर्मातृभिः ॥४॥
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy