________________
सुभाषितानि
- डो.वासुदेव वि. पाठकः ‘वागर्थः'
विवेकेन विचार्यैव,कर्तव्यं वृद्धिमिच्छता। सुज्ञत्वेन सुसम्पन्नः, समयस्स्वसहायकः ।। सौमनस्ये सदा धर्मः, वैमनस्ये ह्यधर्मता।
मूलतो मृत्तिका ज्ञेया, नानाकारेषु सर्वथा ।। धन्या जीवनरीतिः कार्या, प्रणतिस्सदा सर्वदा सेव्या। व्यवहारे परमार्थे चैवं, प्रणतिः परमोत्कर्षा पुण्या।।
मनसश्च शरीरस्य, स्वास्थ्यं मोदकरं भवेत् ।
मनः पूतं प्रियं कार्यं, भवेल्लोकोपकारकम् ।। स्मारं स्मारं गुणान्पुण्यान्, यस्य कस्याऽपि भावतः। पवित्रं करणीयं स्याद् , अस्मज्जीवनमादरात् ।
श्रोतव्यं प्रथमं पुण्यं, सुमतं हि निजात्मनः।
श्रुत्वा तदवगन्तव्यम्, सर्तव्यं च तथानुगम् ।। सुभाषितेन गीतेन, सङ्गीतनर्तनादिकैः । द्रवते यदि चित्तं नः, पावित्र्यं मोददं भवेत् ।।
देहे मनसि गेहे च, विस्तारे नगरे तथा।
राष्ट्रे तथैव विश्वे च, व्याप्या सर्वत्र स्वच्छता ।। देववत्वाराधना श्रेष्ठा, श्रेष्ठं नियमपालनम्। व्यवहारश्च सत्येन, विकासार्थं स्वजीवने ।।
संस्कारेण विना नैव, सहकारस्य भावना। सहकारं विना नैव, ह्युत्कर्षः कस्यचिद्भवेत् ।। वन्दे विद्याप्रियान्वन्द्यान्, शास्त्ररक्षणकोविदान् । सततं सत्त्वसन्निष्ठान, संस्कृत्यास्समुपासकान् ।। नमः श्रीपरमेशाय, सर्वेष्टाय नमो नमः। सत्त्वतत्त्वस्य लब्ध्यर्थं, देशिकाय नमो नमः ।। विभाजितं करोत्येव, कर्तरी स्वस्वभावतः । सन्धानं साधयत्येव, सूचिः सूत्रसमन्विता।
15