SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ राजन्ते किमसौ विभिन्नफलदा जाता न चित्रं प्रभो ! यद्वा भूमिगता विचित्रफलदा तोयावली मेघजा ।।६।। दादेति स्वधनं क्रियां सुविशदां यश्चर्करीति क्षितौ । वावक्ति प्रवरं वचः परधनं तो जर्गृहीति प्रियम् । पारक्यां न च वावशीति ललनां मूछौँ विदाधेति नो द्रव्ये स्वेऽपि न बोभुजीति निशि यस्त्यक्ताभिलाषः सृतौ ।।७।। वामेयस्तुतिमन्तरेण स जनः स्वार्थं न पूर्ण स्वकं ___सासाधीति सुभिक्षमत्रि विपुलं वर्षां विना सत्स्वपि। पृथ्व्यां भूरिजलाशयेषु वचने काये तथा मानसे । ___ ज्ञात्वैवं फलमुत्तमं स्तुतिविधौ जातोद्यमः साम्प्रतम् ।।८।युग्मम्।। स्वर्गो या परिरंरमीति विवरेऽप्याजङ्गमीति स्वतो लोकेऽमुत्र सरीसरीति न कदा कुत्रापि जार्गृद्धि या। आनन्दं वितरीतरीति जगतो लालब्धि कीर्तिं परां . किं किं नाथ ! तव स्तुतेस्तनुधिया सद्वर्णनं वर्ण्यते ।।९।। एतां प्राप्य जनो वृथा धनकृते देशान्तरं भ्राम्यति ____ कलाम्यत्यत्र कथं तनूद्भवकृते ताम्यत्यहो ! स्त्रीकृते । सर्वं यच्छति कामितार्थमचिरादेषा समासेविता लोके कल्पलतेव सत्यवचनं जानीत भो ! मामकम् ॥१०॥ इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महकाव्ये स्तुतिफलाविर्भावकः प्रथमः सर्गः ।। देश-नगरी-भूप-राज्ञीवर्णनस्वरूपः __ द्वितीयः सर्गः नामस्तुतिश्रवणमेव करोति सौख्यं ___पापं क्षणोति चरितस्य कृतिस्तु दूरे। पीतिर्जलस्य तृषितस्य यथा जिनेश - स्थाने जलस्रवणमेव समाधिहेतुः ।।१।।
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy