________________
क्षणे नष्टे कुतो विद्या, कणे नष्टे कुतो धनम् ? ।।
यः समयस्य मूल्यं न जानाति, व्यर्थकार्येष्वन्यान्यतुच्छवाचनेषु, हासगोष्ठ्यादिषु वा मुधा कालं यापयति तस्य विकासो कथं भवेत् ? । विद्या ज्ञानं वा तस्य कुतः प्राप्येत । यस्तु समयस्य मूल्यं याथार्थ्येन जानाति स एव स्वविकासं कर्तुं समर्थो भवेत् जगते च किमपि मूल्यवत् प्रदातुं शक्नुयात् ।
**
****
खाद्यसामग्रीविक्रेतृणां सर्वेषां कान्दविकादीनामापणेषु फलकमेकं निलम्बितं भवति - विवाहप्रसङ्गेषु शुभप्रसङ्गेषु च भवदादिष्टं सम्पाद्यते - इति।
तत्किम् - एते विवाहप्रसङ्गं शुभं नैव मन्यन्ते खलु !!
रमणी रमणः
भोः अद्य किं वा पचामि भोजनकृते ? भवती प्रथमं पचतु, पश्चादावां तस्य नामाचरणं करिष्यावः !!
56