SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ क्षणे नष्टे कुतो विद्या, कणे नष्टे कुतो धनम् ? ।। यः समयस्य मूल्यं न जानाति, व्यर्थकार्येष्वन्यान्यतुच्छवाचनेषु, हासगोष्ठ्यादिषु वा मुधा कालं यापयति तस्य विकासो कथं भवेत् ? । विद्या ज्ञानं वा तस्य कुतः प्राप्येत । यस्तु समयस्य मूल्यं याथार्थ्येन जानाति स एव स्वविकासं कर्तुं समर्थो भवेत् जगते च किमपि मूल्यवत् प्रदातुं शक्नुयात् । ** **** खाद्यसामग्रीविक्रेतृणां सर्वेषां कान्दविकादीनामापणेषु फलकमेकं निलम्बितं भवति - विवाहप्रसङ्गेषु शुभप्रसङ्गेषु च भवदादिष्टं सम्पाद्यते - इति। तत्किम् - एते विवाहप्रसङ्गं शुभं नैव मन्यन्ते खलु !! रमणी रमणः भोः अद्य किं वा पचामि भोजनकृते ? भवती प्रथमं पचतु, पश्चादावां तस्य नामाचरणं करिष्यावः !! 56
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy