SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कानन-प्राणिनः, सर्वान् मन्ये ताडयितुं सदा। कृतान्त-सैनिका व्याघ्रा, भ्रमन्ति कश-संयुताः ॥१२६।।[ उत्प्रेक्षालङ्कारः] तीक्ष्णदन्तावली मन्ये, तण्डे किल कीलावली। व्याघ्राणां च नखश्रेणिर्दात्राणामावली यथा॥१२७।।[ उत्प्रेक्षालङ्कारः] भ्रमन्ति शब्दान् कुर्वाणाः, शृगालास्तन्महावने। क्षुद्रजन्तून् हि शाठ्येन, पीडयन्ति निरन्तरम् ।।१२८।। पुनश्च तन्महारण्ये, वातोऽपि गदकारकः । यत्र तत्र च सर्वत्र, विषवल्ल्यादिसंयुते ।।१२९।। विद्यते शैलमालाऽपि, महारण्यस्य मध्यमे। अपूँल्लिहा तथा दीर्घा, दुःखारूढा च दुर्गमा ।।१३०।। तस्यां पर्वतमालायां, वर्तन्ते गिरिकन्दराः। श्यामा भयावहा गूढा, नरककुम्भिका इव ।।१३१।।[ उपमालङ्कार ] वसत्येको महारक्षस्तत्र द्रुमाकुले गिरौ। रौद्राकारं प्रचण्डं यत्, पापात्मा दुःखदायकम् ।।१३२।। कानन-स्थितजीवानां, क्रूरतां स पराजयन्। महामायी महाक्रोधी, वञ्चकः प्राणघातकः ।।१३३।। नैकाकी किन्तु दैत्येन्द्रः, परिवृतोऽस्ति सेवकैः। लुण्ठकैश्छलिभिधैरैराज्ञापालन-तत्परैः ।।१३४।। रतिदाऽरतिदानाम्न्यौ, दैत्यस्य कन्यके उभे। जन्मत एव ते मन्ये, किम्पाक-फलसदृशे ।।१३५।। बाह्यतस्त उभे कन्ये, रूपलावण्यसङ्गते। गौरवर्णे मनोज्ञाङ्गे, गजकुम्भपयोधरे ॥१३६।। एकैकस्या मुखाब्जं तु, पूर्णराकेन्दु-सदृशम् । श्यामा स्निग्धा सुदीर्घा च, केशाली सर्पसदृशी ॥१३७।। हस्तपादं तथोष्ठौ च, राजन्ते रक्तवर्णतः। पाटलिताङ्गमप्यस्या, लसत्पद्मवनोपमम् ।।१३८।। स्तनभारतया तन्वीकटिकयाऽभिरामिका। एकैका पुष्ट-सज्जङ्घा, स्मरस्य शिक्षिकेव हि ॥१३९।। 34
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy