________________
यान् द्रष्टव्यान् द्रष्टुं, दशशतमिन्द्रश्चकार नयनानि । दर्शनतृप्तिं कर्तुं, तेभ्योऽर्हद्भ्यो नमो नित्यम् ।।५३।। कृत्वा निजकर्तव्यं, कर्तारः कर्म नैकमपि भूयः । बोधाभिलाषुकेभ्यस्तेभ्योऽर्हद्भ्यो नमो नित्यम् ॥५४॥ भक्त्या यो ह्यनुगच्छति, यच्छति निजवस्तु सादरं योऽपि। देहं योऽपि च कृन्तति, सर्वसमेभ्यो नमोऽर्हमः ।।५५।। येषां सविधे जीवोऽगृद्ध्यन् कोपं कदापि नो तनुते। नो युध्यते नो मुह्यति, तेभ्योऽर्हद्भ्यो नमो नित्यम् ।।५६।। रुद्धेन्द्रियपवनौघः, रुद्धमनः सर्वदाऽस्खलितचित्तैः । मुनिभिर्ध्यातव्येभ्यस्तेभ्योऽर्हढ्यो नमो वादः ।।५७।। यत्सिद्धान्ताश्रयणात्, विरहितरजसो भवन्ति मलरहिताः। अतिवरमुनयोऽद्याऽपि, तेभ्योऽर्हढ्यो नम नमः ।।५८।। दुष्कृतसंवेष्टितको, भवपाशोद्वेष्टनोद्यतो लोकः । उन्मोच्यते पुनर्यैस्तेभ्योऽर्हढ्यो नमो नित्यम् ।।५९।। ध्यात्वा यानुद्भवति, सा सिद्धिः स्वेद-खेदरहितानाम् । यामस्तानपि सिद्धान्, शरणं नृत्योन्मुखीभावात् ।।६०।। हर्षाश्रून् सन्त्यजतां, येष्ववनमतां कदापि नोद्वेगः। मुक्तिस्त्वरितमुदेति, तेभ्यः केभ्यो नमो नित्यम् ।।६१।। धावद्भिः किल कुपथे, खादद्भिश्च समं निरन्तरं योऽसौ। संसर्गिणमपि नयतो, मार्ग ध्यायामि तांश्च सूरीशान् ।।६२।। कर्माणि क्षपयन्तस्तपसाच्छिदुरेण शक्तिमादधतः। अस्फुटिताचलमहिमा, आचार्यास्ते ददतु बोधिम् ।।६३।। विदलितमोहो लोको, गच्छति मोक्षं विशुद्धचारित्रः । यैरपमीलितनेत्रं, पश्यामस्तानुपाध्यायान् ॥६४।। हर्षोद्वहा नृलोके, केऽनुन्मीलितबोधदायका नित्यम्। वर्षन्तु श्रुतसलिलं, गुणगणकलिता उपाध्यायाः ।।६५।। नो रुष्यति नो तुष्यति, जित्वा हृदयं नयन्लयं योऽसौ। मोक्तुं भवं, विनीतं, तं साधुजनं नमस्यामि ॥६६॥
69