Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भूपाश्वसेन इति रूढिवशाद् बभूव
नाऽर्वथमर्थपरिवारविराजमानम् ।।९।। भूतानि पञ्च जलदो रवि-सोम-भौमाः
सौम्यो गुरुः कवि-शनी शिखि-सैंहिकेयौ। सर्वेऽपि राजति नृपे समतामवापु
राधिक्यहीनमपहाय गतेर्गुणानाम् ॥१०॥ वैरं कुमार्गगमनं धननाथ ईति
वर्षात्ययः कुमतिरतिरनीतिबन्धः । मारिर्वियोग-कलहौ विविधाश्च रोगा
स्तस्मिन् नृपे जगति शासति नाशमीयुः ।।११।। पुत्री धनी वितरणी प्रशमी गुणी ही
धर्मी प्रसन्नहृदयी सुनयी विवेकी। तीर्थी परार्थविजयी सुमती जयी च
लोकोऽस्ति शासति नृपे न च नञ्समासः ।।१२।। हिंसा हृषीकमनसो रसतो व्यलीकं
चौर्यं सदा परगुणस्य परिग्रहोऽपि। मिथ्यामतेरहरहः परिखण्डनं च
राज्यं प्रशासति नृपे सकृपे विदर्प ।।१३।। आजन्मतः सुमति-सद्गतिभागधेय -
लावण्यरूपघटना च कलाकलापः। तस्या विधूततमसोऽजनि वृद्धिमासीद्
वामेति नाम महिषी सुमुखी नृपस्य ।।१४।। आजन्मतोऽपि तनुवाग् हृदयेषु यस्याः
साहाय्यमाप्य वसति स्म सुखं गुणानाम् । शीलं सलीलमतुलश्रि ततः प्रभुत्वं
लेभे स्वशक्तिवशतः सकलेषु तेषु ।।१५।।
इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महाकाव्ये
देश-नगरी-भूप-राज्ञीवर्णनस्वरूपो द्वितीयः सर्गः ।।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100