Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तथाऽपि सिंहसेनाय, रोचते स वयस्यकः । भवितव्यानुभावेन, “सङ्गतिर्नैव निष्फला” ॥७८।। निर्गतौ नगरात् तौ द्वौ, अश्वारूढौ सखड्गको। ग्रामवनपुरोद्यानं, पश्यन्तौ दूरमाययौ ।।७९।। कस्मिंश्चिन्नगरं प्राप्तौ, विश्रामार्थं समुत्सुकौ । बाह्योद्याने क्षणं स्थित्वा, स उक्तः फेरुणा तदा ।।८।। विश्रमार्थं गृहमेकं दृष्ट्वाऽऽगच्छामि यावता। तावत् तिष्ठत्विहोद्याने, “वयस्या हितकारिणः” ।।८१।। भ्रमन् गृहेच्छया सोऽपि, गतो वाराङ्गनागृहम् । अलिर्याति यथा पद्म, यथा वा मक्षिकोत्करम् ।।८२।। पञ्चषा दिवसान् स्थेयं, भवत्या आलये मुदा। अनुजानीहि हे भद्रे !, देयं दास्यामि यद् भवेत् ।।८३।। वाराङ्गनानुमत्या स, सिंहसेनः समित्रकः । देयं दत्त्वा गृहे तस्याः , निवासमकरोत् सुखम् ।।८४।। वाराङ्गनागृहे तत्र, सप्तसु व्यसनेष्वहो!। निमग्नौ द्वावपि तूर्णं, “सङ्गतिर्नैव निष्फला" ।।८५।। कालो याति तयोस्तत्र, क्षणवद् घटिकाद्वयम् । मुहूर्तवद् दिनं चैव, मासश्च दिनवत् तथा ॥८६॥[ रसनोपमालङ्कारः] सा वाराङ्गना कीदृशी आसीत् ? भृङ्गवृन्दसमाः केशाः, पुष्प-स्तबकवत् स्तनौ। हस्तौ किसलयाकारौ, यस्याः सा भाति वल्लीव ।।८७।।
[उपमेयोपमालङ्कारः] एकदा जलक्रीडायां, दीर्घिकायां विलासिनी। ऊचे स्वामिन्नहं क्वाऽस्मि ?, सिंहसेनोऽवदत् तदा ॥८८॥ अम्भोजमिव ते वक्त्रं, ते वक्त्रमिव सारसम्। तस्मात्कमलिनीखण्डे, त्वां पश्यामि कुतः प्रिये ! ।।८९॥[ साङ्गोपमालङ्कारः] इत्यादि विविधां क्रीडां, मनोभावेन कुर्वताम्। परस्परनुरागेण, गच्छन् कालो न ज्ञायते ॥९०।।
26

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100