Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
क्षोभकारी व्यथाकारी, ह्युपद्रव-परम्परा। इत्येवं मन्यमानेन, सिंहेन गम्यतेऽग्रतः ।।१९४।। चिन्तयति च - अद्य यावद् नु ये केपि, संजाताः क्षुद्रसंभवाः । परीषहाः समे तेऽपि, दुष्टाः प्राणोपघातकाः ।।१९५।। तद्यथा - पञ्चाननो गजेन्द्रश्च, नागो घनाटवी तथा। डाकिनी कर्दमः षष्ठः, पिपीलिका च सप्तमः ।।१९६।। अतः परं येऽपि समेष्यन्ति तान् सर्वानपि निश्चितं जेष्यामि एव ।
ग्रीष्मकाले वैशाखे मासे सहस्त्रांशुमालिनि सन्तपति सति श्वापदेषु गिरिनिकुआन्तनिलीनेषु सत्सु, पर्वताग्रस्य तृणेषु ज्वलत्सु सत्सु, अग्रतः प्रयाणं कुर्वन् सिंहः किञ्चिद् दूरं ययौ यावत्, तावत् तस्य श्वासोच्छवासग्रहणे पीडा जाता । प्राणाश्च रुद्धा इव, नेत्रयोर्खलनं समुत्पन्नमश्रूणि च निरगलन् । यदा दूरे पश्यति स्म तदा धूम्राणां घनघटाभिर्वियतः परितः मलिनीभूतं दृष्टम् । क्षणाच्चाऽद्राक्षीदग्नेर्वालाः प्रचण्डपवनारूढा इव सम्मुखमायान्ति । शुष्कैः वृक्षैः सह हरितानपि वृक्षान् दहन्नयमग्निः करालकालवत् प्रतिभाति स्म।
अटव्यां परितो वन्यप्राणिनमार्तनादः श्रुतिपथमागच्छति स्म । उपद्रवोऽयं केन प्रकारेण निवारणीयः ? - इति चिन्तयन् तेन वारुणीविद्या स्मृता, अविलम्बेन प्रयुक्ता च । एतावता या पुरा धूमघटाऽऽसीत्, सा वारुणी-विद्या-प्रभावेण मेघघटा बभूव । तत्कालमेव मेघगर्जनाभिः सह तडिल्लतया च साकं मुशलधारा वर्षा प्रावर्षत्, वर्षया चाऽऽविर्भूतेन जलप्रलयेनाऽग्निज्वालाः शमिता धर्मो दूरीभूतः शीतलश्च वायुर्मन्दमन्दं प्रवाति स्म।
__उपद्रवः शान्तो जात इति मत्वा स्वस्थीभूतः सिंहः कृतज्ञभावेन देवं गुरुं च स्मरति स्माऽग्रेतनं मागं च प्रेक्षते स्म।
अष्टविधविद्याभिः स्वदेहोपयोगीन्याहारादीन्युपलभमानः सिंहः शनैः शनैः प्रयाणं विदधन् कियद्भिः पक्षैर्बहुतरं भूमिभागं व्यतीयाय । तत इष्टार्थसिद्धिसम्पादनं सफलतां च समवगच्छन् प्रमोद-मेदुरमना विराजते स्म।
___कालेन व्यतीतो ग्रीष्मः, समागता वर्षा । जलभृद्-वारिदानां घनघटा तथा भाति स्म यथा धनुर्धरो राक्षसः। शरासारवद् जलधारा तथा वर्षितुं लग्ना यथा सिंहस्त्रासं लभते स्म । तदा मेघगर्जनेन सहाऽलातमिव तडिदपि विजृम्भते स्म । सर्वतो वर्षज्जलपूरैः कूलिनीनां कूलानि तथा विदद्रिरे यथा सिंहस्य हृदयम् । यथा च जडानां संसर्गेण सज्जनानामपि विवेको मन्दो भवति
41

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100