Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 75
________________ सप्रणयं स्वयमागतवनितानां भवति नैव संयुक्तः। ज्ञानश्रीरागच्छति, तस्य विवेकोऽपि नाऽपैति ॥११॥ प्रत्यागच्छति न भवेऽप्रत्यागतमानसो युवतिसङ्गे। शान्तमनाः प्रतिशान्तैः, लोकः कथितोपशममार्गः ।।१२।। अतिकुशलानां रमणे, रममाणानां च केऽपि रमणीनाम् । किलिकिञ्चित-मोट्टायित-कुट्टमितैर्नाऽपि मुह्यन्ति ।।१३।। कमनीयमकमनीयं, तुल्यं रामाश्च हन्त रममाणाः । वामा अनल्पकामाः, क इच्छेद् भावतो विद्वान् ।।१४।। मायाविनीरतीव, चपलस्वान्ता गभीरतारहिताः । रमणीर्द्रष्टुं त्वरते, कोऽपि न विद्वानिहाऽमुत्र ।।१५।। त्वरयन्त्यत्वरमाणं, त्वरितमदनिकाः स्वयं रमन्तेऽपि। अहहं हरिद्रारागाः, स्विन्नस्वेदैनिजैरङ्गैः ।।१६।। स्वेदपृषत्तनुराजी, क्षरन्निपानेव संक्षरद्रमणा। धीराननार्द्रहृदयानपि सत्त्वाच्चालयति महिला ।।१७।। उच्छलित-परिस्फाटित-भेकोपमवराङ्गसक्तानाम् । शक्तिर्विगलति नश्यति, कान्तिर्बुद्धिस्ततो याति ।।१८।। दलतु तदीयं हृदयं, शतकृत्वो दलतुं बुद्धिकौशल्यम्। लेढीव वलितभक्तं, यः कान्तौष्ठं वहल्लालम् ।।१९।। अहतविशालाफलवद्, रम्या रामा अनष्टकटुताकाः। रे नष्टहृदय ! ताभिर्मार्गाद् भ्रशितं किमुच्चरसि ॥२०॥ अभ्रष्टदूषिकाक्षं, विपतिकफमाननं महेलानाम्। तत्रापि रजति मूढो, नष्टविवेको विहतबुद्धिः ।।२१।। शीलं गलति प्रयान्ति, बुद्धिगुणाः संयमोऽपि नोपैति । सत्यं श्रुतं च नश्यति, रमणीसंसक्तचित्तानाम् ।।२२।। स्त्रीसङ्गेन विवेको, नाशं यातीति गुरूभिरुपदिष्टम् । तस्मात्तत्त्वद्रष्टा, पश्यति कस्ता इति ब्रूमः ।।२३।। ये भाविद्रष्टारो, द्रष्टारो भूतवर्तमानस्य। दृष्ट्वा तैः खलु भणितं, मा स्त्रीः पश्यत गरलवल्लीः ।।२४।। 63

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100