Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ सञ्जनितश्रद्धानोऽश्रद्दधानेऽपि च राति यो बोधिम् । संसारनशनशीलं, तं साधुमहं गुरुं मन्ये ।।६७॥ परमेष्ठिनः पञ्चाऽपि, जना ध्यायत नित्यं किमन्यन्नु। भूत्वा च निर्विकल्पाः, प्रशमरताश्चापि भूत्वा भोः ।।६८।। जयतु कलिं त्वघनिचितं, धूतशिरः श्रुतगुणगणा च स्तुता। इन्द्रैरपि भूपवनी, श्रुतदेवी सकलाघलवा ॥६९।। स जुहोति भस्ममध्ये, खपुष्पमुच्चिनोति, कजानि स्थले। तथोच्चिनोति हि मुक्त्वा, भारतीमन्यां च यो भजति ॥७०॥ लक्षैरपि हूयते नु, हूयेत च मन्त्रकोटिभिः कैर्हि । यावन्न स्तूयते वाग्देवी तावन्न ज्ञानचितिः ।।७१।। तेनाऽऽप्यते हि बोधो, मोहः कालश्च तेन जीयेते। श्रुतदेवी ह्यन्यैरपि, संस्तूयमाना श्रुता येन ।।७२।। स्वयं श्रूयते स्वयशः, लूयते कर्म च लूयते पापम्। पूयेताऽऽत्माऽऽत्मकुलं, पूयतेऽर्चित्वा हि श्रुतदेवीम् ॥७३।। भवभयविधूयमानैः, पवनकम्पमानतूलतरलस्य । श्रुतदेव्याः प्रसादान्नु, फलमायुषश्चीयते शुभम् ॥७४।। चीयेत न चीयतेऽथ, जीयेताऽथ नहि जीयते वाऽपि। श्रूयेत न श्रूयतेऽथ हूयेत नाऽपि हूयेत ।।७५।। स्तूयेत न स्तूयते, पूयेत नैव पूयतेऽप्यथवा। लूयेत न लूयते च, धूयेत नैव धूयते वाऽपि ।।७६।। खन्यतेऽथ न खन्येत, हन्यते वाऽप्यथनैव हन्येत । सकलमपि तस्य सफलं, श्रुतदेवीवितीर्णपुण्यस्य ।।७७।। श्रुतदेवीध्यानेनाऽबोधगिरिः खन्यते शिवद्रोही। पापतरुर्मूलादपि, कलि-कर्म हन्यते सर्वम् ।।७८।। अव्याहतेन मनसा, ध्यायन् देवीं श्रुतस्य भक्त्या च । मोहं हत्वा जीवो, भवदुःखं हन्ति दुःसोढम् ।।७।। येन प्रवचनरूपा, गौबौधिं न दुह्यते तेन। दोग्धव्या खलु धेनु-र्वह्यो भारः खटो लेह्यः ।।८०।। 11

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100