Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
खुल्लगमुणी वएइ - 'भयवं ! जगडूघरम्मि किं लंका समागया ? इओ पेक्खिजउ' । तओ गुरूहिं सुवण्णिट्टिगाओ दळूणं जगडू पुट्ठो - 'कत्तो इमाओ सुव्वण्णिट्टिगाओ समागयाओ ?' । जगडूणा इट्टिगागहणाइसव्ववुत्तंतो कहिओ । तओ तं सोच्चा हिट्ठा गुरवो जगडूसाहुणा सद्धिं नियउवस्सयम्मि समागया । जगडूसाहु आह - 'मए मयणभंतीए गहियाओ इट्टिगाओ सुवण्णमईओ संजायाओ। रायभयाओ उच्चएणं न जंपिज्जइ' । अणेण जगडूगेहे सुवण्णटंकाणं कोडी जाया।
एगया गुरूहिं नाणेण पण्णरह-सोलस-सत्तरसहियतेरससयसंवच्छरम्मि (१३१५१३१६-१३१७) वरिसत्तयम्मि दुक्कालं जाणिऊणं भासासमिईए जगडूसाहू जाणाविओ । तओ जगडू गामम्मि पुरम्मि य वणियपुत्ते पेसिऊण धण्णमूढग-लक्खपमाणे संगाहवित्था । तओ दुक्कालसमए समागए दुवालसाहियसय(११२)महासत्तागारा मंडिया, तेसुं च मणूससहस्साणं दस पण्णासं पंचलक्खं जेमेइ । तम्मि समयम्मि धण्णं विणा रायाणो वि दुहिया जाता । तओ जगडूसाहु वीसलदेवस्स रण्णो अठ्ठधण्णमूढगसहस्साई देइ । हम्मीरभूवस्स बारसमूढगसहस्साइं अप्पित्था।
इओ य गीजणीसुलत्ताणो जगडूसमीवम्मि धण्णं मग्गिउं समागओ। तइया जगडू तस्स सम्मुहं गओ । सुलत्ताणेण वुत्तं - 'को जगडू?' जगडू पाह - 'हं जगडू म्हि' । तओ सुलत्ताणो वयासी - 'अणेण दाणेण तुं 'जगपिआ सि' । तुमए धण्णदाणाओ जगं उद्धरियं' । तओ सुलत्ताणेण धण्णं मग्गियं । जगडू पाह - 'गिण्हिज्जइ' । तओ कोट्ठागारम्मि 'रंकनिमित्तं' ति अक्खराइं पेक्खित्ता सुलत्ताणो कहित्था - 'अहं पच्छा गच्छामि, जओ रंकनिमित्तं धण्णं न गहिस्सामि' । तओ जगडू रंकनिमित्तवइरित्तं एगवीसमूढपमियं धण्णं सुलत्ताणस्स दाही । वुत्तं च -
अट्ठ य मूढसहस्सा, वीसलरायस्स बार हम्मीरे। इगवीसा सुलत्ताणे, दुब्भिक्खे जगडूसाहुणा दिण्णा ॥ दानसाला जगडूतणी, दीसे पुढवी मुझार।
नवकारवालि मणि अडी, ते पर अलगा चार॥ इह पत्तापत्तवियारं विणा अणुकंपादाणं दायव्वमेव, जओ सिरिमहावीरपहू किवाए दीणस्स माहणस्स देसदूसवत्थद्धं दासी । एयं न पावनिबंधणं वियाणियव्वं, किंतु गुणंतरलाहजणगं ति सत्थंतरम्मि कहियं । तओ अणुकंपादाणं दायव्वं चिय। सत्थम्मि पंचविहदाणं कहियं -
अभयं सुपत्तदाणं, अणुकंपा उचिय कित्तिदाणं च।
दोहिं मोक्खो भणिओ, तिन्नि य भोगाइयं दिति ॥ इह पढमदाणदुर्ग मोक्खफलं वुत्तं, तहाणुकंपाइदाणत्तयस्स सुहभोगाइफलं दंसियं ति।

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100