Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ प्राकृतविभागः पाइयविन्नाणकहा - स्व.आचार्याः श्रीविजयकस्तूरसूरयः दाणादाणफलम्मि भीम-किवणसेट्ठिणो कहा विक्कमनिव-संबंधं, भीमकिवण-सेट्ठिणो। दाणादाणफलं नच्चा, दाणे जत्तं समायर ।। एगया विक्कमनरिंदो अत्थीणं दाणं दितो वियारेइ - ‘दाणस्स किं फलं?' । एत्थंतरम्मि गयणे दिव्वा वाया पयडिया, - ‘एगगुणं दाणं, तस्स फलं तु सहस्सगुणं कलिम्मि वट्टेइ' । राया झाएइ - 'को एवं गयणे वएइ ?', तओ पुणो नहम्मि वयणं पाउब्भूयं - 'जइ दाण-फलं पासिउं इच्छेज्जा तइया सोवारगनयरे गंतूण किवणसेट्ठिस्स दाणपरभीमवणियस्स य चरित्तं विलोयसु'। तओ राया एगागी सोवारगपट्टणे गच्छीअ । पुव्वं तु कोडिदुगसुवण्णविहूसिए किवणसेट्ठिघरम्मि गओ, भोयणं च मग्गियं । तेण किंपि न दिण्णं । राया - 'जो सयं न भुजेइ, बंधवाईणं पि न देइ, तस्स जम्मो विहलु' त्ति वोत्तूणं भीमसेट्ठिणो घरम्मि गओ। तेण तस्स सागयं कयं, भोयणटुं च पत्थिओ । तया तस्स गेहम्मि रद्धं अन्नं होसी, परंतु घयं नत्थि । तओ किवापरो दाणी भीमो तस्स भोयणे घयदाणाय किवणसेट्ठिणो गेहम्मि गच्छिऊण साहित्था - 'मम गेहे अतिही आगओ अत्थि, तस्स हं भोयणं दास्सं, तओ घयं अप्पाहि' । सो साहेइ - 'धणं अप्पेसु' । भीमो वएइ - 'अइहीणं दाणे दिण्णे जं पुण्णं होज्जा, तं तवावि होही'। किवणो साहेइ - 'मम पुण्णेण अलाहि, को अहिगपुण्णस्स भारं वहेज्जा ?' । तओ भीमो - 'चउग्गुणं घयं दाहिस्सं' ति वोत्तूणं घयं आणेऊण विक्कमपाहुणगं सायरं जेमावेइ। भीमघरम्मि राया राईए संठिओ। तइया दइव्वजोगाओ तएव राईए किवणभीमसेट्ठिणो मच्चुं पाविआ। राया तं जाणिऊण झायइ - 'मम भीमेण सायरं दाणं दिण्णं, सो सेट्ठी कहं मओ? ता जीविएण ममावि अलं, हं मरिस्सं'। तओ जाव मरिउकामो भूवो असिं उयरम्मि पक्खिवेइ, ताव पुणो पुणो आगासवाणी पयडीहूआ - ‘इओ दसम्मि मासम्मि तुमए कंतीपुरीए गंतव्वं, तहिं 76

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100