Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 79
________________ संसारेऽवस्थाय, येन हि संस्थापितानि शास्त्राणि। जयति सुधर्मा तक्षित-कर्मा निहतकुतीर्थिमार्गः ।।३९।। शिवतक्षणमिथ्यादृग्-विनिवर्तयिताऽपमार्गमाच्छिद्य। विस्तारितसिद्धान्तो,भगवान् जम्बूमुनिर्जयति ।।४०।। दीप्ताङ्गीकृतनियमो, दरविकसितकमलाननो हृद्यः । प्रख्यापितनिजवंशो, भगवान् प्रभवप्रभुर्जयति ।।४१।। अप्रच्युतसञ्च्यावित-परदर्शनि सुस्थिरं च जिनवचनम् । जरा-मरणभीतानां, भवपतितानां व्यथां हरतु ।।४२।। नैव बिभेति स भवतः, साधूत्तमगुरुन्यस्तसम्यक्त्वः । न्यस्तमना जिनसमये, पर्यस्यति यो न कुत्राऽपि ॥४३।। क्षिप्ताशुभप्रकृतयः, क्षिप्तविरोधाश्च निःश्वसनयोग्ये। विघ्नेऽपि पुन/रा, उल्लसितजिनागमाः सत्यम् ।।४४।। उल्लसितगुणसुदृढतर-संयमपुलकायमानहृदयस्य । समुल्लसितजिनवचनस्योल्लसति कस्य नो ज्ञानम् ? ।।४५।। समुल्लसितदीव्यच्छी स्वरबोधेन मथितमिथ्यात्वः । मोहाग्रस्तविवेको, जिनमतमवगाहते धन्यः ।।४६।। अवगाहितजिनवचनो, गच्छति मोक्षं गुणस्थितिस्थित्या। न मुग्धो भवसौख्यादमोहितो मोहनीयैश्च ।।४७।। क्षपयति कर्मवातं, दहनो दहतीन्धनं यथा शुष्कम् । ग्राह्यग्रहणप्राज्ञो, गृह्णन् वचनं जिनेन्द्रस्य ॥४८।। स्वीकृतसंयमभारान्. अनुस्मरन्तो धृतप्रवचनांस्तान् । अभिगच्छन्ति हि मुक्तिं, योगं धृत्वा महात्मानः ।।४९।। धृत्वा व्रतानि तत्त्वं, जैनं ज्ञातुं च वक्तुकामांश्च । समुच्चया ये तेषामुक्त्वा गुणान् कृतार्थोऽस्मि ।।५०।। भोक्तव्यं सम्भुज्य नु, भोक्तुं निर्वृतिसुखानि शुभमनसः । मुक्त्वा हेयारम्भं, योगं दधतस्तपस्यन्ति ।।५१।। शोकेन रुदित्वाऽपि, रुदनाद् विरमन्ति शोच्यविस्मरणात् । दृष्ट्वा येषां मूर्ति, तेभ्योऽर्हढ्यो नमो नित्यम् ।।५२।। 67

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100