Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 52
________________ रूपं च निर्मितवती स्म । निर्भयः सिंहोऽप्यविलम्बेन “परबलस्तम्भिनीं” विद्यां स्मृतवान् । विद्याप्रभावेण सद्यो गृहीतनैकशस्त्रास्त्रा सा गगनाङ्गणे एव चित्रलिखितेव स्थिरीभूता परितापं च प्राप्ता। तां दीनां भीतां विवर्णां चाऽवलोक्य संजातकरुणः सिंहस्तस्यै शिक्षात्मकानि वचनानि भणित्वा विद्यां च संहृत्य विसृष्टवान्, सा च डाकिनी भयभ्रान्तेव ततः पलायिता। ततोऽग्रे निरुपद्रवं वर्त्म पश्यन् पुरतो जिगमिषुः सिंह इष्टदेवं स्मृत्वा प्रयाणमकरोत् । आश्रमतः प्रयाणकाले कुलगुरुणा प्रदत्ताभिः पञ्चभिर्विद्याभिरिष्टमाहारं, जलं, वस्त्रं, शयना-दिकं च सर्वमुपकरणं च समुपलभ्य सुखं सुखेन याति। मार्गावलोकनं कुर्वन्, स सिंहः स्यन्दन-संस्थितः। पश्यति तरु-पुष्पाणि, फलानि श्वापदांस्तथा ।।१८२।। प्रसन्नवदनो सिंहः, स्वसाफल्यसमीक्षकः । अकस्मात् प्रेक्षते मन्दं, गच्छति स्यन्दनं किमु ? ।।१८३।। संलोकनेन जानाति, मार्गोऽयं कर्दमाकुलः।। पुरतो विस्तृतं चैव, कर्दमं पूतिगन्धकम् ।।१८४।। यत्र तत्र च सर्वत्र, मार्गो जम्बाल-संभृतः । व्रजिष्यामि कथं न्वग्रे, गन्तव्यं निश्चितं खलु ।।१८५।। हे देव ! हे गुरो ! देहि, सामञ्जस्यं मतौ मम। भवत्प्रसादतो नूनं, सङ्कटोऽयं विनक्ष्यति ।।१८६।। तदा स्मृता क्षणं ध्यात्वोहापोहौ प्रकुर्वतः। गुरुदत्ता वरा विद्या, हयातापिनीति सज्ञिका ॥१८७।। विद्यास्मरणमात्रेण, प्रादुर्भूता शरावली। समन्ततस्तापः, सूर्यकोटिसमोऽभवत् ।।१८८॥ यथा भ्राष्ट्रसमायोगात्, शुष्यन्ति जलबिन्दवः । तथैवाऽऽतापिनीयोगात्, पङ्कः शोषमुपागतः॥१८९।। विलोक्याऽनुमतं, मार्गं रथं वेगादचालयत् । सुखेन क्रमशो गच्छन्, पश्यति काञ्चिच्चित्रताम् ॥१९०॥ रथस्य परितो घोराः, सर्वत्र वज्रतुण्डिकाः। पिपीलिका विवर्तन्ते, दुर्वाराः क्षुद्रजन्तुभिः ।।१९१।। हयान् दशन्ति वैरूपं, हेषन्ते व्याकुला हयाः। तनोति कार्पूरी विद्या, ता निवारयितुं तदा ।।१९२।।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100