Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
परितः सरः समवलोक्य, शीतलं स्वच्छं सलिलं चुलुकेनाऽऽचम्य तत्रस्थान् विहगान् वृक्षांश्च पश्यति । मन्दमन्दं प्रवातेन वायुना तस्य श्रमो दूरीभूतः । सरस्तीरे विशालवटवृक्षस्याऽधस्तात् स्वकीयं रथं संस्थाप्य रात्रिनिर्गमनाय सुरक्षितं स्थानमेतदिति मत्वा तत्रैव सुष्वाप, इष्टदेवं च संस्मरन् निद्राधीनः सञ्जातः।
व्यततीते प्रथमे यामे, नागवृन्दं समागतम् । कुर्वन् प्रचण्डफूत्कारान् वंशपुञ्जेनिलो यथा ।।१६६।।[ उत्प्रेक्षालङ्कारः] निर्जनोपवने शान्ते, प्रवाति मातरिश्वनि। अकस्मात् फणिफूत्कारान्, श्रुत्वा सिंहस्त्वजागरीत् ।।१६७।। स ददर्श च रत्नानि, रक्तवर्णानि सर्वतः। चरता चिन्त्यते तेन, किमेतद् दृश्यते मया ।।१६८।। सिंहसेनः विचिन्त्येति, सावधानं प्रपश्यति। विषज्वालां विकिरन्तः, सरीसृपाः समागताः ।।१६९।। ते तु विषधरा दीर्घाः, श्यामवर्णा भयङ्कराः । फुफुत्कारान् प्रकुर्वन्ति, स्निग्धत्वग्धारिणो मुहुः ।।१७०।। स्मृता मायूरिका विद्या, सिंहेनाऽविलम्बतः । मयूरास्तत्क्षणं नैके, प्रादुर्भूताः समन्ततः ।।१७१।। शिखिनां शब्दतः सर्वे, सर्पा जाता भयान्विताः। पलायितास्ततस्तेऽपि, यथाऽरुणोदयात्तमः।।१७२।।
इत्येवंप्रकारेण मुक्तोपद्रवः सिंहसेनः क्षणं विश्रान्तिमिच्छन् स्वपिति स्म, निद्रायां च स्वप्नमैक्षिष्ट यथा, कोऽपि दिव्यपुरुषः श्लोककद्वयं भणित्वाऽन्तर्हितः । तद् यथा... व्रज झटिति भवगदशमनम् ।
व्रज झटिति भववनदहनम् । व्रज झटिति शमदमशरणम् ।
व्रज झटिति शिवसुखसदनम् ।।१७३।। यदर्थं यासि हे भद्र!, मार्गः स शोभनो खलु । उपसर्गास्तु तत्रापि, धैर्य धारय सर्वदा ।।१७४।।
तत उत्थितः सन् स्वप्नस्वरूपं पुनः पुनः संस्मरन्नर्थानुसंधानं च चिन्तयन् इष्टदेवं स्मरति स्म । तदनु सरसि स्नानं विधाय उदयाचलस्थं सूर्यं प्रणमति स्माऽर्घ्यं च ढौकते स्म।
38

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100