Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ शक्नोमि । अतो मामग्रतो गन्तुमनुमन्येयातां क्षम्येतां च यदहं भवत्सेवां नाऽङ्गीकरोमि । दर्शयेतां च मह्यमग्रेतमः पन्थाः, यथाऽहं स्वकीयं कार्यं शीघ्रं साधयामि” । सिंहोक्तं वचनं श्रुत्वा निराशाऽरतिरन्तारुष्टा सत्युवाच - "हे सिंह ! यदि त्वमस्मद्वचनं न मन्यसे तदाऽऽवां त्वां प्रतिकूले भविष्यावः । अस्मत्तातश्च ते नैकविधानि प्राणान्तानि कष्टानि दास्यति । अतो अद्याऽप्यस्मद्वचनमनुमन्यस्व, चिरकालं च सुखेन तिष्ठ"। दिव्यदृष्टिभृन्निर्भयः सिंहोऽनाकुलभावेन भणति स्म - “भो भद्रे ! नाऽहं बिभेमि भवतीभ्यां भवत्तातादपि च” । इत्युक्त्वा सिंहस्ततोऽग्रेतनमार्गे वेगेन प्रयाति स्म। अत्राऽवसरे रुष्टे रतिदा अरतिदा च कन्यके तत्कालं स्वतातसमीपं गते । सिंहेन विहितां स्वनिर्भत्सनां निवेद्य कथितं यद् - "उत्थीयतां निर्वायतां च सिंहसेनो वनान्निर्गच्छन्” । दुहितृवचनम् आकर्ण्य रोषाध्मातः स राक्षसस्तत्क्षणमुत्थायाऽस्त्रशस्त्रान्वितां स्वसेनां चाऽऽदाय सिंहं प्रति दधावे। सुभटानामनेकानां, स्वामी पल्लिपतिस्तदा। सिंहस्य वर्त्मनि सद्य, आपपात समन्ततः ।।२१७॥ सेनावृतमरिं प्रेक्ष्यं, सिंहः सिंहपराक्रमी। तत्क्षणं वीर्यसंभारं, स्फोरयन् वीर-राजभूः ।।२१८॥ या सर्वास्त्रमहाज्वाला, सर्वोपद्रवशामिका। गुरुदत्ता महाविद्या, तां प्रयुङ्क्ते तदा स्वयम् ।।२१९।। महाविद्या-प्रभावेण, सेनासंयुतराक्षसः । तथा त्रस्तो महावैरी, सिंहं दृष्ट्वा यथा मृगः ।।२२०।। संप्रेक्ष्य वर्त्म निर्विघ्नं, सिंहो व्रजति वाजिवत् । यत्राऽस्ति दिव्यसाम्राज्यं, तत्राऽऽरोहति पर्वतम् ।।२२१।। अयं शैलो महादुर्गः, श्रेणिवानपि दुर्गमः। शक्यते येन केनाऽपि, तत्र गन्तुं न सर्वथा ।।२२२।। किन्तु धीरो महावीरो, विद्यते यो महाबली। अत्यन्तैकान्त-वीर्येण, तत्र प्रवेष्टुमर्हति ॥२२३।। यत्र गतेन वीरेण, स्थेयं तत्रैव सर्वदा। न चाऽस्ति वैर-विद्वेषस्तत्र स्थितिमतां कदा ॥२२४।। 44

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100