Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नागरनरनारीभिरभिवन्द्यमानः सिंहसेनो बाह्यमुद्यानं प्राप्तः, पौरजनानभिवाद्य विशेषेण च पित्रादीन् प्रणम्य निमेषमात्रकालेन मुनिकुमारेण सहाऽन्तर्दधौ।
इतश्च पौरजना मातापित्रादिपरिजनाश्च राजपुत्रविरहदुःखेन विलपितुं लग्नाः चिन्तितं च तैर्यत् - "कुमारो निरुपाधिकसाम्राज्योपलब्धये प्रयातस्तत् तु शोभनं किन्त्वस्माकं तस्य वियोगो दुस्सहः” । इत्येवं वार्तालापं कुर्वन्तः सर्वेऽपि जनाः स्वं स्वं निवासं गतवन्तः।
इतश्च मुनिकुमारेण सह गगनमार्गेण सिंहसेन आश्रमोद्यानमागमत् । क्रमशश्च कुलपतिचरणयोः प्राप्तः, प्रणम्य च सर्वं वृत्तान्तं निवेदितवान् । कथितवांश्च - “अतः परं मया यद् विधेयं तदादिश्यताम्।
कुलपतिरपि प्राह - "हे भद्र ! भवतेप्सितराज्यस्य प्राप्तेर्मार्गोऽतीव विकटोऽतः सावधानीभूय सदा पुरुषार्थो विधेयो यतो मार्गेऽत्राऽनेके उपद्रवा भविष्यन्ति” । सिंहसेनः पृच्छतिस्म - “के के उपद्रवाः ? ” कुलपतिरुवाच - “इतः प्राच्यां दिशि प्रयातस्य तव मार्गे गहनं विकटं वनं उपस्थास्यति । तत् तु वनं एतादृक् -
भय-बीभत्स-शृङ्गाररसान्वित-वनवर्णनम् - स्वस्य गर्जनया विश्वं, विश्वं प्रकम्पयन् क्षणात् । उल्लसत्केसरि-सिंह-व्याप्तं वनं भयङ्करम् ।।१०६।।
___ [यमकशब्दालङ्कारः] वनस्वामित्वभावेन, पुष्पमालामिवेच्छया। सटाछटामनोहारि-मृगेन्द्रा विचरन्ति वै॥१०७॥[ उत्प्रेक्षालङ्कारः] मदोन्मत्तः करीवृन्दस्तत्र कृतान्त-दूतवत् । क्रीडादुत्पाटयन् वृक्षान्, दृश्यन्ते बालशैलवत् ॥१०८॥
[उपमालङ्कारः] बलवन्तो महाकायाः, कालरात्रीव वर्णतः । भ्रमन्ति हस्तिनो येषां, पादाः स्थूलाश्च स्तम्भवत् ।।१०९।।[ उत्प्रेक्षालङ्कारः] स्फुरद-विद्युत्समां जिह्वां, लोलयन्तोऽहयस्तथा। कल्पान्त-कालवर्षेव, वर्षयन्तो हलाहलम् ॥११०॥[ उत्प्रेक्षालङ्कारः] धगधगायमानानि, ज्वलदङ्गारवत् तथा। क्रोधाध्मात-फणीन्द्राणां, नेत्राणि सन्ति सर्वतः ॥१११॥[ उत्प्रेक्षालङ्कारः] भूम्याः स्वकीय-रक्षार्थं, भानोः तीव्रकरान् प्रति।
32

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100