Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वाराङ्गनेव निर्लज्जे, स्वकामार्थ-परायणे। जन्मतो विषकन्ये ये, परप्राणविनाशिके ॥१४०॥ वनप्रविष्टसार्थस्य, जनानां क्षोभदायिके। आश्लेषाच्चुम्बनात् ते हि, विषसङ्क्रमकारिके ।।१४१।। विषावेगेन सक्षुब्धा, मूर्छिता वा मृता जनाः । रुधिरं पिबतस्तेषां, तथा मांसं च खादतः ॥१४२।।
इत्यादय एते एतादृशाश्चाऽन्येऽपि सामान्याः प्रबलाश्च उपद्रवा भवेयुस्तथैव क्षुत्पिपासादीनि कष्टान्यपि स्युः । अत्र स्युरेवेति तु न किन्तु सम्भावना वर्ततेऽतः शिक्ष्यमाणाः सकला विद्या आदरणीया याश्च विपत्काले प्रयोगेण निरुपद्रवो भविष्यसि ।
प्रान्ते च य एकः करालो महादैत्यः समेष्यति। तत्र भवता निपुणेन भाव्यम् । यस्तं जयति स साम्राज्याधिपतिर्भवति, यश्च तेन पराजीयते, स पुनः पुनर्वनसंबन्धिनीमापदां लभते । तस्मादयं महादैत्यः सर्वप्रयत्नेन निपात्य एव, यतो एते सर्वे उपद्रवास्तस्य प्रभावेण पुनः पुनः सञ्जायन्ते । अतो निश्चीयते यत् सर्वदुःखानां मूलकारणं अयं महादैत्य एव" । __ इत्यादिप्रकारेण सैद्धान्तिकं सद्बोधं निरूप्य, आश्रमोद्याने सकलपरिवारयुतेन कुलपतिना सिंहसेनाय. यथाविधि मन्त्रशिक्षा रक्षाकवचश्च प्रदत्ते स्म । सोऽपि च सिंहसेनः प्रमुदितमनास्तत् सर्वं स्वीकृत्य यथाकालं यथोचितमनुष्ठेयमनुष्ठानं विदधाति स्म, स्वात्मसामर्थ्यं च प्रकटनाय भृशं यतते स्म । यदा च परिपक्वतां लभते स्म तदा कुलपतिस्तमाहूय भणति स्म - “हे भद्र ! एतावता कालेन भवान् सामर्थ्यसम्पन्न इति वयं जानीमहे, अत इदानीं तव हितायाऽयमादेशः, यद् भवता विद्याशिक्षाभिः सहितेनैकाकिनैव दिव्यसाम्राज्योपलब्धये प्रयातव्यं, मार्गे देहावष्टम्भनायोपयोगिनामुपकरणानां हेतवे इमा अष्टौ विद्या अपि भवते दास्यन्ते । त्वया सादरमादेयाः प्रयोज्याश्च । तत्प्रदानार्थं च वसन्तपञ्चमीदिवसश्चितोऽस्ति, स चेतः पञ्चमो दिवसो वर्तते, तावद् भवता तहेतुकः पूर्वाभ्यासो विधेयः, आत्मविश्वासश्च प्रबलीकार्यः”।
सिंहसेनो भणति स्म - 'तथेति' । ततः कुलपति प्रणम्य विश्रामकुटीरं गतः, आत्मन्यात्मनाऽऽत्मानमनुप्रेक्षते स्म, स्वसामर्थ्य चाऽवलोकयति स्म दृढयति स्म च ।
अथ वसन्तपञ्चमीदिवसे ब्राह्ममुहूर्ते मङ्गलपाठक उवाच यथा - "अधुना यथा वृक्षा जीर्णपर्णानि परित्यज्य स्वं नूतनैः पर्णैरलकुर्वन्ति तथा स्वजन्म सफलीकर्तुकामैराश्रमनिवासिकुमारकैर्विशेषकलाकौशल्यं पुरुषार्थश्च समादरणीयौ” । सिंहसेनोऽपि स्वयं जागरूक आसीत्, तथाऽपि मङ्गलपाठकवचनेन विशेषेणोत्साहितोऽभवत् ।
सहस्रकिरण उदयाचलं यावदारोहति तावत् प्रयातुं सज्जः सिंहः कुलपतिमुपेत्य प्रणम्य
35

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100