Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 24
________________ अभिराजगलज्जलिकात्रयम् - प्रा. अभिराजराजेन्द्रमिश्रः १. अभिराजगलजलिका इदमासि दर्शनं नो, नैवाऽस्ति मन्त्रदीक्षा वैपर्ययी कबीरी?, अभिराजगलज्जलिका ॥१ यद्यात्मनेपदत्वं बुध्यसि, निजं विशोधय। गाङ्गं जलं पवित्रम् - अभिराजगलज्जलिका ॥२ शब्दच्छलं न चार्थच्छलनेव सम्प्रयुक्तम् । नूनं मुखस्फुटत्वं, अभिराजगलज्जलिका ।।३ ननु भुक्तमेव गीतं, प्रोक्तं च सोढमेव। न च गोपितं रहस्यं, अभिराजगलज्जलिका ।।४ स्वादादृते न किञ्चित्, मूकस्य यथा माध्वी। आस्वाद्यमप्यवाच्यम्, अभिराजगलज्जलिका ।।५ कांश्चिद् दुनोति कशया, तृषया विनक्ति कांश्चित् । कांश्चित् पृणक्ति सुधया, अभिराजगलज्जलिका ॥६ व्यर्थं विरच्य नो वै, शब्देन्द्रजालमेषा। उद्वेजयति नवीनान्, अभिराजगलज्जलिका ।।७ नेयार्थता न चास्यां, च्युतसंस्कृतेर्न दोषः। ऋगियं न सामधेनी, अभिराजगलज्जलिका ॥८ अनुशील्य यां निमेषैः सत्त्वं झटित्युदेति। तिष्ठति तमः प्रलीनं, अभिराजगलज्जलिका ॥९ सारस्वतं तपो यत्तप्तं नृणामरण्ये। कविना, तदाप्तिरेषा, अभिराजगलज्जलिका ।।१० १. कबीर की उल्टवाँसी ***** 12

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100