Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 14
________________ श्रीफलवर्द्धिपार्श्वनाथमाहात्म्यमहाकाव्यम् . वाचकश्रीसहजकीर्तिगणी [१] स्तुतिफलाविर्भावकः प्रथमः सर्गः श्रीभर्तुर्धरणेन्द्रपद्मसवितुर्भव्यावलीरक्षितु - हन्तुः कर्मततेर्विधातुरमरश्रीशान्तिमुक्तिश्रियाम् । नेतुर्गच्छपतेः प्रहर्तुरशिवासातस्य सातात्मनः कर्तुं पार्श्वजिनेशितुः स्तुतिमहं यत्नं विधास्येऽभितः ।।१।। प्रासादं यदि रोहति स्वयमसावभ्रंलिहं मानवः। श्रोणोऽहेर्वदनं चुचुम्बिषति ना मन्त्रादिहीनो यदि। पापो गच्छति मोक्षमक्षतकलिः श्लोकं यदि प्राप्नुयाद् विश्वाधीशगुणस्तुतिं तव तदा कर्तुं समर्थः शठः ।।२।। यद्येवं हि तथापि निर्गुणमतिः स्तोष्ये भवन्तं किल प्रेक्ष्य प्राक्तनवृद्धसूरिरचनां स्तोत्रस्य तेऽनेकशः । अध्वज्ञोऽध्वनि याति निश्चलमनाः पृच्छंस्तथा ना परः । किं यातीह समीहितार्थघटना तुल्या भवेन्नोभयोः ।।३।। दुःखानां च्युतिरस्मृतिः क्षितिततेय॒त्सृष्टिरापद्गतेः। सृष्टिः सर्वगुणस्य लब्धिनिकरस्याऽऽकृष्टिरत्युत्तमा। वृष्टिः पुण्यजलस्य केवलरमामृष्टिः सतां जायते यस्यास्तां परमां स्तुतिं जिनपतेर्भक्त्या करिष्ये भृशम् ।।४।। ऋद्धिं या कुरुते सुरा विदधते यां तां लभन्ते यया यस्यै के स्पृहयन्ति नो भवजलं यस्यास्तरन्ति क्षितौ । यस्याः शक्तिरभूत् परा गुणगणो यस्यां श्रितः सम्मतः सा जीयाद् महती सती गुणवती पार्श्व ! त्वदीया स्तुतिः ।।५।। मुक्तिं केऽपि सुरेश्वरत्वमपि के सर्वार्थसिद्धिं च के चक्रित्वं च तदर्धवैभवमपि ये प्राप्य स्तुतेस्ते जनाः।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100