Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 16
________________ क्षणे गतिः क्षणे स्थितिः गतिः स्थितिः क्षणे क्षणे । मसिकूपगते वायौ लेखिन्या गतिरीदृशी ॥१८॥ क्षणे त्यागः क्षणे रागः त्यागः रागः क्षणे क्षणे । अपक्ववीतरागस्य संन्यासे गतिरीदृशी" ॥१९॥ क्षणे मित्रं क्षणे शत्रुः मित्रं शत्रुः क्षणे क्षणे । जनवाहकयन्त्राणां चालकानां स्थितिरियम् ॥२०॥ क्षणे युक्तः क्षणे मुक्तः युक्तः मुक्तः क्षणे क्षणे । अक्षक्रीडाप्रसङ्गे वै धनि-धनस्थितिरियम् ॥२१॥ क्षणे स्वस्थः क्षणे रुग्णः स्वस्थः रुग्णः क्षणे क्षणे । आईसीयुप्रविष्टानां स्वजनानां स्थितिरियम् ॥२२॥" भिन्नामेतां स्थितिं ज्ञात्वा यथायोग्यं समाचरेत् । इति सदाशयादव चित्रिता विविधा स्थितिः ॥२३॥ भिन्नायाः संभवो यत्र स्थितेर्बुधदृशि गतः । सद्यः निराकृतं कृत्वा कल्प्यते सुखदं सदा ॥२४॥" संस्कृतविभाग, भाषासाहित्यभवन, गुजरात युनिवर्सिटी, नवरंगपुरा, अहमदाबाद-३८०००९ (गुजरात) मो. ९८२५४७८८७६ Email : kamlesh24@yahoo.co.in ११. भावुकत्वाद् गृहीतसंन्यासो जनो वैराग्यस्य परिपक्वताभावात् कदाचित भोगं प्रति आकृष्टः सनु भोगी अपि भवति, विशेषतो भोजनाच्छादन-वस्त्रालङ्कारादिपदार्थेषु, न तु सर्वेन्द्रियभोगेषु । संन्यासित्वात् तादृशत्यागस्याऽपेक्षितत्वाद् - इति विवेकः ॥ १२. यदि वाहकयवं स्थापयित्वा यात्रिणं वाहनस्थं करोति तदा मित्रता, अन्यथा शत्रुता - इति संदर्भः ॥ १३. जयं प्राप्तः सन् प्रभूतं धनं धारयति । पराजये सत्यकिञ्चनः सन् धनात् सर्वथा मुक्तः, अर्थात् निर्धनो भवतीति यथायोग्यं विचारणीयं भवति पाठकेन । एवं धनी कदाचित् धनेन युक्तो भवति कदाचित् च धनान्मुक्तो भवतीति सुस्पष्टम् ॥ १४. वर्तमाने चिकित्सापद्धतौ अतीव रोगिजन आईसीयुमध्ये प्रविष्टो भवति । तत्र कदाचिद् औषधप्रभावेन तस्य स्वास्थ्यविषये सुतरां समीचीना स्थितिर्बहिर्गतेन स्वजनेन श्रूयते कदाचिच्च गभीरा स्थितिरस्तीति वृत्तान्तः । रोगिणः स्वजनानां च पारस्परिक-साक्षात्सम्बन्धाभावात् सार्वत्रिकी स्थितिरेषा । अद्यत्वे आईसीयुमध्ये प्रविष्टानां परिचर्या वर्गविशेष एव करोति न तु स्वजना इति महत्सु चिकित्सालयेषु प्रवर्तमाना व्यवस्था प्रसिद्धैव् ॥ १५. संसारे सर्वत्र भिन्ना भिन्ना स्थितिः प्रवर्तते । तत्र कदाचिद् वयमेव कारणं कदाचित् प्रकृतिः कदाचित् च पदार्थः । एवं सति बुद्धिमता जनेन, या स्थितिः सुखदा भवति सा सर्वदैव प्रवर्तेत, तादृश उद्योगः करणीयः । अस्य मत्रस्य विचारस्य वा प्रतिपादनाय काव्यमिदं ग्रथितमस्तीति काव्यकारस्य मे प्रान्ते निवेदनम् ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136