Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एयम्मि दुरंतदुक्खम्मि अवरो को सहेज्जं काउं समागच्छेज्जा? एवं तीए वयणं सोच्चा वीरसेण नरीसरो तं पसंसिअ सम्माणं च काऊणं मणोहारिणिं तं बालं पुरओ किच्चा वणं अइक्कमित्ता तं चिय सोवाणपंति आरोहिऊण जालिगादुवारेण वावीमज्झे समागओ । पुणो वि तत्थ मज्जणं करिऊण वावीए बाहिरं निग्गओ । तया नियपिट्ठाणुसारिणी सव्वसेणिगा तत्थ समागया । विहियनरिंददंसणा लद्धजीविया विव सव्वे भूमिनयसिरा निवेयंति - सामि ! सुहडबुंदं चइऊण सावयगणाइण्णे इमम्मि घोरवणम्मि हरिणनिमित्तं एगागिणो निग्गमणं न जुत्तं, तुम्हारिसा नरसिरोमउडा पुरिसा जत्तेण रक्खणिज्जा, पुरिसुत्तमा पइपयं न लहिज्जति ।
चउत्थो उद्देसो अहो ! तिरिअभावे मे, सोलसवरिसा गया । सुहं न पाविअं किंचि, एहिगं पारलोइअं ॥ कत्थ गुणावणी भज्जा ?, कत्थ मे सुहसंपया ?। कत्थ सयणसंगो मे ? कत्थ रज्जसुहं मम ? ॥ सव्वं मे विहलं जायं, असुहकम्मजोगओ ।
वेरिणी हि विमाया मे, खगो हं जीह निम्मिओ ॥ संसारम्मि सव्वे जीवा किल नियत्थसाहणपरा संति, अओ च्चिअ निस्सारो इमो गणिज्जइ । तह य इमे नडा दुक्कम्मविवागजणियकुक्कुडसरूवं मं घेत्तूंणं अणेगविसएसु भमिआ, तह वि मम पावकम्माण पज्जंतो न आगओ । मणुअत्तणं चइऊणं अहं उक्करडम्मि भमिरो कुक्कुडो संजाओ। बहुसमए अईए मणूसत्तणसंपत्तीए अहुणा का आसा ? मए समीववट्टिणीए नियभज्जाए समाणाए राइदिवसाई कहं जावियव्वाइं? दंसणं डहणं च कहं सहिज्जइ ? मम रम्म इमं जोव्वणं निष्फलं गयं । मम अचिंतणीअदुक्खवत्ताए अलं । केवलं दुक्खभायणं जीवियव्वं मुहा मण्णेमि । संपत्तकुक्कुडभावाओ मरणं वरं, तम्हा अहुणा एयम्मि कुंडम्मि झंपापायं दाऊणं कल्लाणं कुणेमि ।
असारे इह संसारे, कास को वि न विज्जइ ।
नियकम्माणुसारेण, सव्वे जीवा मिलंति हि ॥ कास माया, कास पिया, कास भज्जा, कास नयरी ? एए असासया भावा न कासइ सासया हवंति, अओ एएसुं मोहो न कायव्वो। एए अम्हेच्चया कया वि न हुविरे, अओ एएसुं ममत्तणं चइयव्वं । सव्वे संबंधिणो नियनियकज्जसाहणतल्लिच्छा संति । वुत्तं च -

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136