Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
राजाज्ञां शिरोधृत्य रक्षिमुख्येनाऽचिरेण स कारागृही बन्दिगृहादमुच्यत ।
इयं लघ्वी कथा प्रबोधयत्यस्मान् यन्महापुरुषस्याऽग्रे नाऽभ्यर्थनीयं कदाऽपि क्षुद्रं द्रव्यम् । तत्पाबें तु सर्वोत्तम एव पदार्थः प्रार्थयितव्यश्चतुर्थबन्दिवत् । वयं परमात्मनः प्रासादं प्रभुदर्शनार्थं यामः, दर्शनं कुर्मः, परमेश्वरं पूजयामः पश्चाच्च प्रार्थनामपि कुर्मः । परम्, अस्माकं प्रार्थना कीदृशी निम्ना वर्तते तद् वयं स्वयमेव जानीमः । परमात्मानः समक्षं वयं केवलं भौतिकेच्छामेव प्रस्तुमः । इतः परमात्माऽस्मभ्यं यत्राऽनन्यं सुखं विद्यते तन्मोक्षपदमपि प्रदातुं शक्नोति । यथा खर्वपतेरर्बुदपतेर्वा पार्श्वे दशरूप्यकाणां याचनाऽनुचिता भवति तथा मोक्षपतेः प्रभोः समक्षमसारस्य संसारसुखस्य याचनाऽपि नूनमनीं भवति । विज्ञाय सत्यमिदमागम्यताम्, अद्यतनदिनाद् वयं कृतसङ्कल्पा भवेम । परमेश्वरस्य सम्मुखं कदाऽपि सांसारिकसुखस्य याचनां न कुर्याम । अपि तु आत्मिकसुखस्य मोक्षस्य सर्वपदार्थसारस्यैव प्रार्थनां कुर्याम ।
(४) अत्रैव स्वर्गः चीनजनपदीयो महाँस्तत्त्वचिन्तकः कन्फ्युसियसः । एकदा कन्फ्युसियसस्य समीपे कश्चित् सेनाधीश आगतः । 'वांगबी' इति तन्नाम । विचारकं शीर्षेण प्रणम्य सेनाधीशोऽयं पृष्टवान् - "महात्मन् ! स्वर्गः कः ? नरकश्च कः?"
अथ कन्फ्युसियसोऽकल्प्यप्रतिक्रियां प्रदत्तवान् । स सेनाधीशाय प्रश्नयोरुत्तरं न दत्तवान्, अपि तु क्रुद्धवान् – “त्वत्सदृशो मूर्खः कथं सैन्ये प्राविशत् ? त्वं तु खड्गधारणमपि न जानासि..."
कन्फ्युसियसस्य तिरस्कारवचनेन सेनाधीशोऽप्यत्यन्तं क्रुद्धोऽभवत् । “मत्सदृशो महान् सेनाधीशः साधुनाऽमुनाऽपमानितः' इति विचार्य स गजितवान् – “साधो ! मौनेन तिष्ठ । अन्यथाऽमुनाऽसिना तव शीर्ष छेत्स्यामि ।"
__ क्रोधेनाऽत्यन्तं कम्पमानः सेनापतिः कन्फ्युसियसेन कथितः - "भ्रातः ! अयं क्रोध एव नरकः कथ्यते ।" इदं श्रुत्वा तत्त्वचिन्तकेन वचनासिना प्रहत इव सेनापतिर्मूढो सञ्जातः । तत्त्वचिन्तकस्य विशिष्टबोधदानशैलीं सोऽवगतवान् । स निजनयनाश्रुभिः कन्फ्युसियसस्य चरणौ प्रक्षालितवान् क्षमां च याचितवान् । तदा कन्फ्युसियसो मार्मिकं बोधितवान् – “महानुभाव ! अयं शमभाव एव स्वर्गः कथ्यते । स्वर्गो नाऽस्त्यन्यत्र, परमत्रैवाऽस्ति । अतस्त्वया नित्यं क्रोधमुक्तं शमभावमयं च जीवनं जीवनीयम् ।"
चीनदेशीयेन तेन सेनापतिना तदा कराञ्जलिः कृता, कन्फ्युसियसस्य पार्वे क्रोधत्यागस्य नियमोऽङ्गीकृतः स्वजीवने च शश्वत् स्वर्गोऽवतारितः ।
किं नाऽनुभूयते यदीदृशं नियमं स्वीकृत्याऽस्माभिः सर्वैरपि स्वजीवनं स्वर्गमयं रचयितव्यं सुखमयं च कर्तव्यमिति ?
९३

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136