Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 122
________________ स्नात्वोदितशशिसान्द्रज्योत्स्नातापापनोदजलवर्षे । स्थितिमानपि निजसदने स्थित्वा तस्थौ न कः सुखितः ॥११॥ उदयस्थितस्य शशिनो, विहितः सम्मुखतुरङ्गवदनाभिः । अम्लानपारिजातः कल्पद्रुमकुसुमरचितार्धः ॥१२॥ विहितमलिनमुखकमलो, निर्मितविच्छायकल्पकुमुदश्रीः । निर्मितहर्षं हासातीतरुचाऽऽच्छन्नदिक्प्रान्तः ॥१३॥ छादितगगनश्छादितमहीतलश्छन्नभगणरुचिप्रसरः । सञ्छादितदीपरुचिः, प्रक्षालितमानिनीमानः ॥१४॥ छादितजनाक्षिप्रसर-ध्वान्तस्तोमां विनाशयन्नभितः । अनिवारितरुक्प्रसरः, पातिततापितप्रवासिकुलः ॥१५॥ किरणैर्नभो धवलयन्, धवलनकूर्चश्रियं च तुलयद्भिः । अमृतविरेचितनूतन-रौप्यघटं तोलयन् शान्तः ॥१६॥ नीरं विरेचयन् शशिकान्तादमृतं विरेचयन् कान्तः । अथ च विरेचितगुह्यो, हृदयाद् रतिसक्तमिथुनानाम् ॥१७॥ आस्फालितचापज्ये, बाणाहतजगत्त्रयेऽपि रतिनाथे । दूरोत्सारितसाध्वस-कुलटाप्रियमिश्रणः कामम् ॥१८॥ नीहारमिश्रिताभिरमृतद्रवमिश्रिताभिरिव रुग्भिः । खे भ्रान्ताभिस्तिमिरोद्धूलितभुवनं नयन् व्याप्तिम् ॥१९॥ कामिहृदयभ्रामकः कामादेशं प्रचालयन् जगति । नाशितभयोऽत्रपाणा-मभिसारपरायणस्त्रीणाम् ॥२०॥ नाशितचकोरतृष्णो, ज्योत्स्नायां विप्रणाशितदिनोष्मा । नाशितचक्रो विरहिद्रविता चन्द्रः खमुत्पतितः ॥२१॥ अथ दौवारिकदर्शित-नरपतिदर्शितनिकामप्राभृतकः । आभरणकान्तिदर्शितसुरचापो दर्शितेभगतिः ॥२२॥ उल्लासितरवितेजा, अतिविस्तारितजनहृदानन्दः । सम्भावितो रमेश, इन्द्रः सम्भावितोऽप्यथवा ॥२३॥ कृतोत्तरीयस्फोरणमुन्नमितकरपुटं नमन्नृपतीन् । उन्नामिताक्षानुन्नामिताक्षं पश्यन् शनैरनिशम् ॥२४॥ १११

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136