Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कृत्वा भ्रूविक्षेपं, भाण्डागारेषु विन्यसनशीलः । नरपतिदैवतमुत्कलितानि सत्प्राभृतानि सस्नेहम् ॥२५॥ विनिवेदयत्प्रधानो, राजा विनिवेदयत्प्रणयिवर्गः । विज्ञप्तिदत्तकर्णोऽध्यासीनः सुवर्णमण्डपिकाम् ॥२६॥ प्रणयिप्रणतिप्रणामितदृष्टिस्तत्र स समर्पितानन्दः । राजानर्पितहृदयो, दत्तनृपक्षोभमासीनः ॥२७॥ अतिवाहय क्षणमेकं, पुरोहितो गमितदुष्टकलिललितः । दर्शनरुचा सम्प्लावित-गगनो मन्त्रं बभाण समोदम् ॥२८॥ द्वारप्रभाप्रवाहितहृदयः किं प्लावितोऽमृतेन भूपालः । चामरकलितकराभिविकसितनेत्राभिरुपयातः ॥२९॥ रोमन्थयवृषाणां, वारे रोमन्थयितृकरभाणाम् । रोमन्थभङ्गजनकोऽप्यासीद् गम्भीरतूररवः ॥३०॥ प्रकाशयन् श्रीकामश्रीमथ गौरीपतिश्रियं चाऽपि । नम्रध्रुनयनाभी राजा वनिताभिरुपचरितः ॥३१॥ निश्चलकरसंस्थापितपात्रेऽकम्पितशिखं समारोप्य । लीलाचलताटङ्का, वरवनिताऽऽरात्रिकं चक्रे ॥३२॥ जनरञ्जननतशीर्षैस्तत्रोर्वीशं सुखेन रञ्जयितुम् । घटिताञ्जलिभिर्घटिताः, कोशा व्योम्नीव कमलानाम् ॥३३॥ काञ्चनपरिवेष्टितकै, रत्नाभरणैः सुवेष्टिताङ्गलयः । क्रय-विक्रयणच्छेकाः, पुरो निविष्टा महाजनिकाः ॥३४॥ विक्रीणत्सूद्धरिता, इव चकिता अपि सदाऽभीताः । भीतैः सहचरवगैर्नृपदूता दूरमालीनाः ॥३५॥ सेवानिलीनहृदया, शीर्षसमाश्लिषत्पाणिसम्पुटका । नृपपदकमलनिलीयमाननयना सभा साऽऽसीत् ॥३६॥ रत्नविनिर्मितवेद्यां, मणिमयभूमौ तथा मणिस्तम्भे । सङ्क्रामन् प्रतिकृत्या, जनः प्रभूतोऽभवत् तत्र ॥३७॥ नृपति निरीक्षणनयना, ह्वविलीनश्रीविलीनयुवलोकाः । अलिरुतजयिरुतनूपुर-नीवीकलिताः समासीनाः ॥३८॥
११३

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136