Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स्वर्गेऽपि श्रुतविभवाऽश्रुतदोषा भुवनत्रयेऽपि विख्याता । कुमारपालपरिषत्, सा धूतारिमनोरथाहूता ॥३९॥ भवदानन्दः संशयरहितः, प्रतिभासमुल्लसद्वृद्धिः । प्रभवन् परिभवविरहो, न्यवीविदत् सन्धिविग्रहिकः ॥४०॥ पृथग्बलेन प्रभवन्, देव ! विपक्षीभवन् स सम्पन्नः । भूतः कुङ्कणनाथो, यथा तथा त्वं समाकर्णय ॥४१॥ कर्तुं दूरगताभिः, काणेक्षितमप्सरोभिरालोकाः । कुर्वन्तोऽवष्टम्भमतिविष्टम्भा विरोधिसुभटानाम् ॥४२॥ सकलकलासु श्रान्ताः, सफलौष्ठनिदर्शनं च तन्वन्तः । निश्चलकृपाणफलका, निपतन्तः शत्रुसैन्येषु ॥४३॥ नापितमात्रविमानितरिपवश्चटयत्स्वनाथविजयाशाः । वसु दत्त्वाऽजानन्तो, राजादेशं स्मरन्तोऽपि ॥४४॥ रामकथां युद्धेन, स्मरयन्तो भारतं मदोद्रेकात् । निजकुलकर्मक्षत्रियसमुदाचारं च गायन्तः ॥४५॥ जानन्तो भटवरणं, प्रभुप्रसादं मुदा स्मरन्तोऽपि । वीरकथां कुर्वाणाः, स्मरणा वैरस्य भान्ति स्म ॥४६॥ सन्त्यक्तापरकार्या; विस्मारितवानरेन्द्रबलललिताः । विस्मारितरिपुमन्त्रास्तव योद्धाः कुङ्कणं प्राप्ताः ॥४७।। सिंहरवव्याहरणा, निगदन्तः किमपि सत्यबल्गनकाः । सत्वरतुरगप्रसृमर-कुञ्जररूढाः प्रचलिताश्च ॥४८॥ प्रसरद्गन्धं निर्गतमदसलिले हस्तिनि समारुह्य । कुङ्कणभूपः स्थानात्, निर्गतसैन्यः स निर्गतस्तस्मात् ॥४९॥ तस्माद् दुर्गाद् विनिर्गता रणनिर्गतरक्षका भटास्तस्य । निष्काशितखड्गा रणसन्नद्धा व्यापृताः सोत्काः ॥५०॥ समरे व्याप्रियमाणा पिण्डीकृतपरबलाः परिभ्रमिताः । असंवृतस्नेहाभिरमरीभिः सदादृता वरितुम् ॥५१॥ योद्धं कृतप्रतिज्ञाः प्रहरन्ति च प्रहर्तुमपि प्रवृत्ताश्च । अभ्रष्टसुभ्रष्टमाना, अवतीर्णा इव शिवस्य गणाः ॥५२॥
११५

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136