Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शुद्धपयःसितकीर्ते !, तेजोधर्मप्रणष्टरिपुकुमुदः । तव दृष्ट्वा व्यूहेन विलोडितस्तस्य पुरो जलधिः ॥८१॥ नवनीतमिवोन्मथितात् तस्य नगरतो मनोरमं कनकम् । गृह्णद्भिस्तव सैन्यैर्वयमेते ह्लादिताः सर्वे ॥८२॥ तस्य चमूपाः समरे प्रविदारकास्तव भटैः खलूच्छिन्नाः । आच्छिन्नप्रतापा अपि, मृता निषण्णा रणे पतिताः ॥८३॥ छिन्नच्छत्र-विदारितशीर्षत्र-विदारितोत्तमाङ्गानाम् । छिन्ना दशार्णलक्ष्मीवीरैश्चौलुक्यराजस्य ॥८४॥ त्रिभुवनकीर्तिग्राहक-रिपुविध्वंसिकया प्रभोश्चम्वा । उपमृद्य बलं त्रिपुरीश्वरस्य परिमर्दितो मानः ॥८५॥ चूर्णितनक्रा मर्दितमहातटा भग्नबहुतरोद्याना । मृदितसरोवरपङ्का, भवतश्चम्वा कृता रेखा ॥८६॥ पदमृदितपांसुमृदिते, प्रवहद्वातेन कृतमनाक्कम्पे । रेवायास्तटविपिने, स्कन्धावारोऽभवद्भवताम् ॥८७॥ निष्पादितजयकार्य, नियूंढपराक्रमं बलं भवतः । सुविनिश्चितजयमधुराधीशस्य जिगाय बहुसैन्यम् ॥८८॥ अविसंवादिपरीक्षास्तनुधूनननिष्पद्रजोलेशाः । शब्दितमधुरकदम्बां, मथुरामतरन् भवद्वाहाः ॥८९॥ प्रतिपक्षाक्रन्दनकं, हृषिततुरङ्गं प्रसन्नगजवृन्दम् । अत्यन्तसुखिचमूपं, प्राप्तं मथुरां भवत्सैन्यम् ॥१०॥ वेष्टितनगरद्वारैर्वारितमार्गर्जनान् निषेधद्भिः । कुप्यद्भिस्तव सैन्यैर्नीताः कोपं भवद्रिपवः ॥९१॥ सैन्ये कृतप्रवेशे, तव तस्माज्जायमानपरिभावः । व्याप्तायो मथुरेशस्तत्याज नियुद्धसंरम्भम् ॥१२॥ व्याप्तसुवर्णचयेन, तृप्त्या व्याप्तं ततं भवत्सैन्यम् । पूर्णधृतिर्मथुरेशोऽरक्षत् स्वीयां पुरी मथुराम् ॥९३॥ स्वर्गोत्पद्यशोभर जङ्गलपतिनोपसर्पितुं दत्ताः । तव रिपुसन्तापकघनतेजस्तप्तेन सिन्धुरा राजन् ! ॥९४॥
१२१

Page Navigation
1 ... 130 131 132 133 134 135 136