Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पीनकः तन्वी
अयि भोः ! ममोरसि बहुपीडा भवति ! चिकित्सकमाह्वयतु सद्यः । भवतो जङ्गमदूरवाण्याः सङ्केतशब्दं (Password) वदतु । अन्यथा नेयं प्रवर्तिष्यते । तिष्ठतु । एवमेव मे पीडाऽपगमिष्यति !?
पीनकः
.
एकस्मिन् आपणे सूचनाफलके लिखितमासीत् -
'ऋणेन विक्रयणं न क्रियते' । एकेन जनेनाऽऽगत्य पृष्टम् -
'एतत् कदा प्रारप्स्यते ?'
'अत्र यदि वाहनं स्थाप्येत तदा २०० रूप्यकाणां दण्डनं करिष्यते' इति सूचनायां लिखितायामपि जना अत्रैव वाहनं स्थापयन्ति, किं कर्तव्यम् ? सम्प्रति सूचनां परावर्तयतु - 'अत्र वाहनस्थापनस्य शुल्कं २०० रूप्यकाणि ग्रहीष्यते' इति । ततो न कोऽपि वाहनं स्थापयष्यिति ।
(परीक्षावर्गे उपविष्टश्छात्रः कश्चनोत्तरपत्रे पुष्पाणि चित्रयन्नासीत् ।) निरीक्षकः किं भोः ! किमिदं क्रियते भवता ? छात्रः अहं मरणं प्राप्तायै मम स्मृतये पुष्पाञ्जलिं यच्छामि !!
सुहृत्-१ सुहृत्-२ सुहृत्-१
भोः ! अद्य तु मम धर्मसङ्कटं समुपस्थितम् । कथमिव भोः ! ? किं वा सञ्जातम् ? अरे ! किं वा कथयेयम् ? अद्य भोजने ते प्रजावत्या शाकं परिवेषितम् । ततः सा पृच्छति स्म - "कथयतु भोः ! कीदृशमद्य शाकम् ?" इति । यदि "बाढ"मिति कथयेयं तदा भूयोऽपि सा शाकं दद्यात्, यदि च "न समीचीन"मिति कथयेयं तर्हि प्रलयकाल एवोपस्थितो भवेत् !!
१०७

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136