Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
शाखाच्छेदः
मुनिश्रुताङ्गचन्द्रविजयः कश्चनाऽऽरबस्तानीयो राजा एकस्मै भारतीयाय राज्ञे द्वौ श्येनावुपहाररूपेण दत्तवान् । द्वावपि जात्याऽऽखेटकावास्ताम् । राजा द्वावपि श्येनौ राजकीयाय पक्षिपालकाय शिक्षणार्थं दत्तवान् ।
मासानन्तरं पक्षिपालको राजानं ज्ञापितवान् यद् "अन्यतरः श्येन उड्डयनक्षमो मृगयाकुशलश्च संजातः किन्त्वपरः प्रथमदिनादारभ्याऽद्यपर्यन्तं शाखां त्यक्त्वोड्डयनाय लेशमपि न यतते । मम सर्वे प्रयत्ना निरर्थका जाताः ।"
राजाऽपि साश्चर्यो जातः । स ग्रामान्तरेभ्यो विविधान् पक्षिशास्त्रज्ञानाकारितवान् । नैके पक्षिशास्त्रनिष्णाताः समायाताः । सर्वेऽपि भृशं प्रायतन्त किन्तु शिलायां वृष्टिपात इव न कोऽप्युपायस्तं श्येनमुड्डाययितुमशक्नोत् । सर्वे पक्षिशास्त्रप्रवीणाः श्रान्त्वा निष्फलतां च प्राप्य निर्गताः ।
अन्यदा मलिनवस्त्रयुक्त एकः कृषिक आगतः । स राजानं विज्ञापितवान् यद् “महाराज ! सकृदहमपि यते । भवान् वातायनेन पश्यतु, अहं सम्प्रत्येव श्येनमुड्डयनरतं विदधामि ।"
यद्यपि राजा न व्यश्वसित् तॉपि प्रासादस्य वातायने समुपस्थितः । कृषिकः श्येनस्य निकषा गतः ।
कृषीवलस्य गमनानन्तरमल्पेनैव कालेन राजा विस्मयान्वितो जातः । तेन दृष्टं यद् द्वावपि श्येनौ गगने उच्चैविहरन्तावास्ताम् । 'अपरः श्येनोऽप्युड्डयनरतो जातः' इति ज्ञात्वा स सानन्दः संजातः । कृषीवलमत्राऽऽनेतुं भूपतिर्भूत्यं प्रेषितवान् । कृषीवल आगतो नृपतिना च पृष्टो यद् - "अयि ! कथं त्वयैतादृशश्चमत्कारो विहितः ? अधिमासद्वयं कश्चन शकुनिशास्त्रशिरोमणिरपि यमुड्डाययितुं न शक्तस्तं श्येनं त्वं स्तोककालेनैवोड्डयनक्षम कृतवान् !।'
कृषीवलोऽवदद् यद् - "न किमपि दुष्करं, स श्येनो यस्याः शाखाया उपर्युपविशन्नासीत् तां शाखामेवाऽहं छिन्नवान् !" ।
___ ईश्वरेणाऽस्मभ्यं सर्वेभ्योऽप्युड्डयनार्थममर्यादाः शक्तयो दत्ताः, किन्तु वयं केवलं सुरक्षारूपां सुखशीलतारूपां सरलतारूपां वा शाखामारुह्याऽखिलजीवनं यापयामः । आशंसेम यदस्मदीयजीवनेऽप्येतादृशः कश्चन शाखाया विमोचकः कृषिकः प्रविशेत् ।
(मूलम् - 'डॉ. आई.के. वीजलीवाला' इत्यनेन लिखितं 'हूंफाला अवसर' इति पुस्तकम् ।)
९४

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136