Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अत एव २६००वर्षेभ्यः प्राक् परमात्मना परमकृपापरेण श्रमणभगवन्महावीरेणाऽपि सूक्ष्मजीवदयापरिपालनं प्ररूपितम् । अद्यापि तदनुगामिनो नैके साधवो जनाश्चैतादृशीं जीवरक्षां कुर्वन्ति । आगम्यतां, वयमपि तं महान्तं तीर्थकरमनुगच्छेम, सूक्ष्मजीवरक्षया च जीवनमलङ्कर्याम । एवं च शुभमार्गस्य चयनं कुर्याम ।
(३) सारमयी प्रार्थना
एकदा नगरस्य राजा सचिवं समाहूतवान् सूचितवांश्च – "मन्त्रिवर्य ! वयमद्य कारागृहे बन्दिनः सम्पृणच्मः । बन्दिनाञ्चाऽवस्थाया निरीक्षणं कुर्मः ।"
राजाज्ञां शिरोधृतवानमात्यः । कतिचित्क्षणानन्तरं च नैकै राजसेवकैरमात्यैश्च सह राजा प्रस्थितवान् बन्दिगृहं प्रति । कारागृहं प्राप्य भूपाल आदिशद् रक्षिमुख्यं - "सर्वे कारागृहिण आहूयतामत्र । अहं तान् परिचेतुमिच्छामि ।"
स्तोकसमयेन तस्मिन् विशालकक्षे बन्दिन आगतवन्तः । नृपं च प्रणमन्तः सन्मुखमुपविष्टवन्तस्ते। पश्चात् प्रसन्नमना राजा तान् कथितवान् – “भो मित्राणि ! अद्य प्रमुदितोऽहम् । अतो युष्माकं कष्टेष्वेकतमं दूरीकरिष्यामि । आनुपूर्येण युष्माकं समस्या कथ्यताम् ।"
- क्रमशः सर्वबन्दिभिः स्वपीडा प्रस्तुता । एकः कारागृही कथितवान् - "महाराज ! रात्र्यां सूच्यास्या मशका मां पुष्कलं दशन्ति । अतो मशकहरी वाञ्छाम्यहम् ।"
"अस्मै मशकहरी यच्छ ।" राजा सैनिकमादिशत् । "राजन् ! अहमतिबाष्पमनुभवामि नित्यम् ।" अपरो बन्दी अवदत् । "अस्मै तालवृन्तं(Fan) देयम् ।" नृप आदिष्टवानधिकारिणम् । "अहं स्नानार्थं स्नानगृहं काङ्क्षामि ।" तृतीयोऽपराधी ब्रूतवान् । "अस्मै स्नानगृहस्य सुखं दातव्यम् ।" राज्ञाऽऽदिष्टं पुनः ।
अन्तत एकोऽपराधी समुत्थितवान् राज्ञः समीपं नतशीर्षः स स्थितवान् नम्रगिरा चोक्तवान् - "कृपालो ! अब मम न मशकानां कष्टं वर्तते, न तालवृन्तस्याऽऽवश्यकता वर्तते, न च स्नानगृहस्य समस्या विद्यते । परं मह्यं त्विदं कारागृहमेव न रोचते । इतो ममाऽपराधोऽप्यतिसाधारणोऽस्ति । किञ्च बन्दिगृहान्मुक्तिं प्राप्याऽहं भविष्यति काले शोभनं जीवनं रचयितुं दृढसङ्कल्पोऽस्मि । अतः कारागृहान्मह्यं मुक्तिमर्पयतु भवान् ।"
तस्य नम्रवचनानि नृपस्याऽन्तःकरणमस्पृशन् । राजाऽतः प्रेम्णा सहाऽऽदिष्टवान् - "भोः ! रक्षिमुख्य ! अस्य बन्दिनो बन्धनानि शीघ्रं विसृज, सद्यश्च तस्मै मुक्तिं प्रयच्छ । नूतनजीवनस्याऽवसरोऽस्मै देयः ।"

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136