SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ एयम्मि दुरंतदुक्खम्मि अवरो को सहेज्जं काउं समागच्छेज्जा? एवं तीए वयणं सोच्चा वीरसेण नरीसरो तं पसंसिअ सम्माणं च काऊणं मणोहारिणिं तं बालं पुरओ किच्चा वणं अइक्कमित्ता तं चिय सोवाणपंति आरोहिऊण जालिगादुवारेण वावीमज्झे समागओ । पुणो वि तत्थ मज्जणं करिऊण वावीए बाहिरं निग्गओ । तया नियपिट्ठाणुसारिणी सव्वसेणिगा तत्थ समागया । विहियनरिंददंसणा लद्धजीविया विव सव्वे भूमिनयसिरा निवेयंति - सामि ! सुहडबुंदं चइऊण सावयगणाइण्णे इमम्मि घोरवणम्मि हरिणनिमित्तं एगागिणो निग्गमणं न जुत्तं, तुम्हारिसा नरसिरोमउडा पुरिसा जत्तेण रक्खणिज्जा, पुरिसुत्तमा पइपयं न लहिज्जति । चउत्थो उद्देसो अहो ! तिरिअभावे मे, सोलसवरिसा गया । सुहं न पाविअं किंचि, एहिगं पारलोइअं ॥ कत्थ गुणावणी भज्जा ?, कत्थ मे सुहसंपया ?। कत्थ सयणसंगो मे ? कत्थ रज्जसुहं मम ? ॥ सव्वं मे विहलं जायं, असुहकम्मजोगओ । वेरिणी हि विमाया मे, खगो हं जीह निम्मिओ ॥ संसारम्मि सव्वे जीवा किल नियत्थसाहणपरा संति, अओ च्चिअ निस्सारो इमो गणिज्जइ । तह य इमे नडा दुक्कम्मविवागजणियकुक्कुडसरूवं मं घेत्तूंणं अणेगविसएसु भमिआ, तह वि मम पावकम्माण पज्जंतो न आगओ । मणुअत्तणं चइऊणं अहं उक्करडम्मि भमिरो कुक्कुडो संजाओ। बहुसमए अईए मणूसत्तणसंपत्तीए अहुणा का आसा ? मए समीववट्टिणीए नियभज्जाए समाणाए राइदिवसाई कहं जावियव्वाइं? दंसणं डहणं च कहं सहिज्जइ ? मम रम्म इमं जोव्वणं निष्फलं गयं । मम अचिंतणीअदुक्खवत्ताए अलं । केवलं दुक्खभायणं जीवियव्वं मुहा मण्णेमि । संपत्तकुक्कुडभावाओ मरणं वरं, तम्हा अहुणा एयम्मि कुंडम्मि झंपापायं दाऊणं कल्लाणं कुणेमि । असारे इह संसारे, कास को वि न विज्जइ । नियकम्माणुसारेण, सव्वे जीवा मिलंति हि ॥ कास माया, कास पिया, कास भज्जा, कास नयरी ? एए असासया भावा न कासइ सासया हवंति, अओ एएसुं मोहो न कायव्वो। एए अम्हेच्चया कया वि न हुविरे, अओ एएसुं ममत्तणं चइयव्वं । सव्वे संबंधिणो नियनियकज्जसाहणतल्लिच्छा संति । वुत्तं च -
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy