________________
एगो हं नत्थि मे कोई, नाऽहमन्नस्स कस्सइ । एवं अदीणमणसो, अप्पाणमणुसासइ ॥ एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥ संजोगमूला जीवेण, पत्ता दुक्खपरंपरा ।
तम्हा संजोगसंबंधं, सव्वं तिविहेण वोसिरिअं ॥ एवं वियारंतो जुगाइनाहं च झायंतो भवविरत्तचित्तो सो पेमलालच्छीकराओ सहसा उड्डेऊण कुंडम्मि झंपं पयच्छेइ । पेमलालच्छी तस्स साहसं पासिऊणं संभंतमाणसा वएइ - पक्खिराय ! तुमए एयं किं विहियं ? अहं सिवमालाए किं उत्तरं दाहं ? मायपिऊणं पि किं कहिस्सामि ? थेवदिवससंबंधम्मि तए दीणवयणं सरणविरहियं मं चइऊणं एयं किं कयं ? अहवा मईअसिणेहपरिक्खानिमित्तं तुमए इमं साहसं जइ विहिअं सिया, तइया 'जारिसी तुव गई तारिसी मम अत्थु'त्ति चिंतिऊण सा वि कासइ अकहिऊण तन्नेहपासनिबद्धा तग्गहणमिसेण कुंडम्मि निवडेइ । तं दट्ठणं सव्वत्थ हाहाकारो संजाओ । पेमलालच्छी अकम्हा तं घेत्तूं उज्जया होत्था । तइया विमाऊए निबद्धो दवरगो जो जुण्णत्तणं उवागओ सो दइव्वजोगेण तक्करम्मि समागओ तुट्टिओ य । तयाणि सो कुक्कुडत्तणं जहित्ता दिव्वरूवधरो चंदराओ पयडीहूओ । तं दट्टणं सव्वे विम्हयं पावेइरे । तइया तक्खणेण सासणाहिट्ठाइगा देवी समेच्च ते दुण्णि बाहिरं उद्धरिऊण कुंडतडम्मि मुंचेइ । अह पेमलालच्छी लद्धसत्था नियं भत्तारं पेक्खिऊण अच्चंतहरिसं उवागया । विम्हयजणगो एसो वुत्तंतो खणमेत्तेण सव्वहिं पसरिओ । तहिं तित्थनिवासिणो सम्मद्दिट्ठिदेवा ताणं उवरिं पुष्फपुटुिं चंदणच्छंटे अ विहेइरे । तित्थप्पहावो सव्वासु दिसासुं वित्थरिओ ।
जलं सूरिअकुंडस्स, पावकम्मससोहगं ।
पसिद्धी इअ सव्वत्थ, जाया सद्धाविवडणा ॥ सूरिअकुंडवारिफरिसणाओ चंदराएण मणूसत्तणं लद्धं ति सव्वेहिं वियाणिअं । अह पेमलालच्छी लज्जं धरंती चंदरायं भणेइ - सामि ! एयम्मि कुंडम्मि सिणाणं विहेऊण सिरिउसहसामिस्स वंदणं अच्चणं च समायरेसु, एयस्स गिरिरायस्स पहावेण तुम्ह सव्वे मणोरहा सिद्धा संजाया । अहो ! अस्स तित्थस्स आराहणं अक्खयफलदायगं ।
इह सिद्धा अणेगे हि, सिज्झिस्संति य साहवो । मण्णंति सासयं तित्थं, इमं मुत्तिपयं बुहा ॥ सम्मत्तकप्परुक्खं, सिंचसु भावेण भत्तिरसजलओ । पल्लविओ सो होज्जा, तुम्ह हि विरइफललाहगरो ॥