________________
अह विहियमज्जणा ते दुण्णि दंपईउ अच्चुत्तम-दव्वेहि सिरिउसहजिणीसरं अच्चंति। जिणवयणठविअनयणा ते भावपूअं विहेइरे । तओ सो चंदराओ पुंडरीयगिरिरायं वंदमाणो वएइ -
जं किंचि नामतित्थं, सग्गे पायालि माणुसे लोए । तं सव्वमेव दिटुं, पुंडरिए वंदिए संते ॥३२॥ केवलनाणुप्पत्ती, निव्वाणं आसि जत्थ साहूणं । पुंडरिए वंदित्ता, सव्वे ते वंदिया तत्थ ॥३३॥ अट्ठावय-संमेए, पावा-चंपाइ उज्जित-नगे य ।
वंदित्ता पुण्णफलं, सयगुणं तं पि पुंडरीए ॥३४॥ एवं गिरिवरं वंदिऊण जुगाइपहुं थुणेइ – हे जिणराय ! परमतिलोगनाह ! अणुत्तरपुण्णसंभार ! खीणरागदोसमोह ! अचिंतचिंतामणि ! भयवं ! पढमतित्थयरो सया तुमं जयसु । भुवणत्तयपडिपालग! समसुहारसससहर ! भवियजणमणवंछिय-समप्पणाऽभिणवसुरतरु ! सयलसुरासुरपुरंदरसेवियपयपंकय ! अपरिमियगुणरयणरयणागर ! थावरजंगमजगज्जंतुजायपवट्टियाण ! पाणिसमुदायपावकम्ममहीधरभेयणवइरसरिस ! सव्वभावाणुभवरस-सायर ! केवलनाणदिवागर ! पहू ! हे देवाहिदेव ! नाणरयणसमुद्द! तुव पुरओ अवरदेवा छिल्लरजलसरिसा, हरि-हर-बम्हपमुहा य देवा खज्जोयसरिच्छा संति । हे देव ! जलहिभायणे असियगिरिसरिसं कज्जलं, सुरतरुवरसाहाए लेहणि, पुढवीपत्तं च काऊणं जइ सारयादेवी सव्वकालं लिहइ तह वि तुव गुणाणं पारं न पावेइ । जिणिंद ! सिवगिरिवरगुहाए वसंतो तुं पंचाणणसरिच्छो सि । तुव चरणकमलसेवाहेवागा अच्चुयदेविंदाइणो किंकरा संति । जह गंधहत्थिगंधमेत्तेण अण्णे गया मयरहिया हुंति तह अणंतगुणसमुद्दस्स तुम्ह पुरओ अण्णे देवा विमया हुवेइरे । अपुव्वो तुं गरुलो सि, जओ तुम्हत्तो कम्मविसहरा भयं पाविऊणं दूरओ पलायंति । जे भव्वजीवा तुमं नमसंति ते अवरदेवाणं पुरओ कया वि हि नियसिरं न नमावेइरे । जओ कप्पतरुच्छाहिं चइऊणं कटइल्लदुमं को सेवेज्जा ?
तुम्हाराहणमेहेण, सिंचिए भव्वभूयले । भवदावानलो संति, उवेइ पाणितावगो ॥ गुणरयणरोहणगिरी, परिसहउवसग्गसहणधरणी य । कम्महरिणारि-सरहो, अणंतधम्मो तुमं जयसु ॥ देव ! ते हुज्ज सेवा मे, ताव सोक्खविधाइणी । जाव हि सव्वकम्मेहिं, विमुत्तो न भवामि हं ॥
भाव च्चिय परमत्थो, भावो धम्मस्स साहगो भणिओ । सम्मत्तस्स वि बीअं, भाव च्चिअ बिति जगगुरुणो ॥
६०