Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ताओ तुरंगाओ ओयरिऊण वडतरुच्छायाए तं बंधित्ता जलपाणाय वावीमज्झम्मि उत्तरेइ । भूवई तत्थ जहिच्छं जलपाणेण विगयतिसो विहियमज्जणकिरिओ जलकीलं निव्वत्तेइ मयरंदरसं च पिवइ । तत्तो बाहिरं निग्गच्छित्ता अवराणि वत्थाई परिहेइ । तओ समाहियचित्तो सत्थीभूओ वावीसोहानिरिक्खणतल्लिच्छो महीवई रहत्थिअं एगं विसालजालिगं देक्खइ, तत्थ य अइरमणिज्जसोवाणसेणि विलोइऊण हिटुं ओयरेइ । अह असिसहेज्जो साहसिओ सो निवई सोवाणमग्गेण ओयरंतो कोऊहलरओ पायालमज्झम्मि अग्गे गच्छंतो एगं महारण्णं पासित्था । जओ -
उज्जमो साहसं धिज्जं, बलं बुद्धि-परक्कमा । ___ छ एए जहि विज्जंते, तहिं देवो वि संकए ॥
सत्तसहो निब्भयचित्तो तत्थ वच्चंतो कीए वि बालिगाए करुणसरगब्भियं रुइयं सोच्चा जायविम्हओ विआरेइ - अहो ! एयम्मि पायालविवरे काणणं कुओ ? निज्जणे य इमम्मि रण्णम्मि दीणाणणबाला करुणसरं कहं रोएइ ? असंभवणिज्जं एवं ति चिंतमाणो जमजीहासरिसं करवालं करम्मि धरंतो परुवयारपरो तस्सद्दाणुसारी पुरओ गच्छंतो सो मुद्दियनयणजुगं पउमासणासीणं जवमालाकलियकरं विविहपुप्फधूवोवयारकलियं कमवि जोगिं पासेइ, तस्स य पुरओ कोसरहियासि पयंडजालाजलियग्गिकुंडं च पासित्ता जाणियपरमट्ठो विवेगविगलं तं णच्चा तस्सोवरिं नरिंदो भिसं कुप्पइ । पुणो य तावसस्स अग्गे निविडबंधनिबद्धं अंसुकिलिन्नयणं रुयंतिं एगं बालं एवं वयंति सुणेइ – 'आभापुरीस ! सरणागयवच्छल ! सरणरहियं दीणं मं रक्ख रक्ख, अण्णहा एसो निद्दओ जोगी मे इमम्मि अग्गिकुंडम्मि पक्खिविहिइ' । इत्थं सुणिय जायाणुकंपो नियनामसवणसंजायअच्छेरो नरिंदो पच्चक्खीभूय नेत्तसण्णाए बालं संकेइऊण नियलाहवेण य जोगि-समीवत्थिअं खग्गं पुव्वं घेत्तूणं तं वएइ – रे निग्घिण ! निद्दय ! निट्ठरमाणस ! पावरय ! हीणमइ ! तुं मइ विज्जमाणे इमाए बालाए कहं बलिं काहिसि ? सिग्धं मुंच मुंच इमं मणोहरं बालं, जुद्धाय वा सज्जीभव, अहुणा तुमं न मुंचिस्सं । एवं नरवइवयणं निसमिऊण झाणं चइत्ता नियतणुत्ताणपरो स जोगी पलाइऊण वणम्मि नट्ठो । नरिंदो तस्स पिट्ठम्मि न गओ, तस्स य विज्जासाहणसयलसामग्गि गिण्हित्था । सत्तेण देव-दाणव-खेयरा कूरपसुणो वि वसीहवंति । जओ -
विक्कमंचियभूवाणं, सेणा सोहाइकारणं ।
केवलं सत्तमुक्किटुं, जगरक्खाविहायगं ॥ तओ भूवई तं बालं बंधणरहियं काऊणं सायरं पुच्छेइ – निरुवमलायण्णसालिणि ! बाले ! तुमं एयस्स ताक्साहमस्स पासे कहं पडिया? आभापुरीराया तव पिययमो कहं संजाओ? कास निवइणो तणया सि? त्ति अहुणा तुं निब्भया समाणी सुत्थत्तणं धरिअ सयलवुत्तंतं मम निवेइसु । तओ सा बाला तं चिय आभापुरीविहुं नियभत्तारं नच्चा लज्जानमिरमुही वएइ । वुत्तं च -
असंतोसी दिओ नट्ठो, संतोसी य महीवई । सलज्जा गणिगा नट्ठा, निल्लज्जा य कुलंगणा ॥

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136