Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ दुट्ठस्स दंडो दुअणस्स पूया, नएण कोसस्स य संपवुड्डी । अपक्खवाओ रिवुदेसरक्खा, पंचेव जागा कहिया निवाणं ॥ तस्स सयलंतेउरपहाणा विसालकुलसमुप्पण्णा विसालनयणा नियरूवसोहुवहसियतियसंगणा वीरमई नाम पहाणदेवी अस्थि । तीए सह विसयसोक्खं अणुहवमाणस्स रज्जधुराधरणधवलस्स सुहियस्स तस्स कालो अइकम्मइ । अह अण्णया संगहियतुरंगरयणा केइ तुरंगवावारिणो तीए नयरीए बाहिं कयावासा संठिआ । ते तुरंगमा सिंधु-वणाउ-कंबोय-वल्हिग-तुरुक्क-हंसप्पमुहविविहदेसुप्पण्णा विज्जुविलासा जियवाउवेगा दिढकाया तिक्खखुरघायपकंपियभूयला संति । विण्णायतुरंगागमणसरूव-नरिंदेण ते तुरंगवावारिणो आहविआ, सल्लक्खणंकियदेहे य ते तुरंगमे दट्ठण मुहमग्गियं धणं ताणं वियरिऊण सव्वे तुरंगमा गहिआ । एगया राया विसिट्ठागारं एगं आसरयणं निरिक्खिऊणं पसण्णमणो अण्णायविवरीयगईं तं आरोहिऊण सेणासहिओ मिगयानिमित्तं वणम्मि गओ। तत्थ विविहसावयगणाइण्णे काणणे नरवई धम्मरहिओ परप्पाणववरोवणवसणो संततचारिणो तिणजल-संतोसविहियवित्तिणो मिगससग-वराह-संवराइपाणिगणे वित्तासेइ । आसारोहा वि रुक्खेसु रुक्खेसु भमिऊण परमाहम्मिया नारगे विय ते पाणिगणे बहुं तासेइरे । वुत्तं च - हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, कएण णासेइ अप्पाणं ॥ दुक्खस्स उव्वियंतो, हंतूण परं करेइ पडियारं । पाविहिइ पुणो दुक्खं, बहुययरं तन्निमित्तेण ॥ ताओ जूहाओ कहं पि एगो हरिणो पलाइउं लग्गो । पलायमाणं तं दट्ठण मिगयाभिरओ नरवई तस्स पिट्ठम्मि नियतुरंगमं पेरेइ । सो वि मिगो जियपवणवेगो धावमाणो पवंतो खणंतरेण अदंसणं पत्तो। 'पुढाउसं पाणि न को वि पहरिउं तरेइ' । मिगं पहरिउं इच्छमाणो सो नरिंदो मिगाणुसारी गच्छंतो गयबहुपहं पि न जाणेइ । निवाणुगामिणो हयारोहा तुवरंता वि तं नरिदं अपेच्छंता अणुसरिय-हय-पयमग्गा रण्णमज्झम्मि अणुगच्छित्था । वंकगइतुरंगमयाणतो निवो जह जह वग्गं आगरिसेइ, तह तह सो तुरंगमो समुद्दतरंगरासिव्व उच्छलंतो चित्तगई जाओ । सो आसो कत्थ वि ठाणे न संठिओ, किंतु अप्पेण कालेण बहुं भूमि उल्लंघित्था । निवो अच्चंतवाउलो किं कायव्वं त्ति मूढमणो तुरगावहरिज्जमाणो ताव वच्चेइ जाव अग्गओ एगं सुरहिसरोयविराइयं वाविं तीए य उवकंठं दीहजडामण्डलमण्डियं साहप्पसाहागहणं वडरुक्खं पासेइ, पासित्ता चिंतेइ - 'जइ एयं तुरंगाहमं मोत्तूणं कहं वि एयं वडरुक्खसाहं आसाएमि तया सोहणं' । एवं चिंतमाणस्स सो वडरुक्खो समीवं समागओ। जया नरवई वडसाहं घेत्तुं हत्थाओ वग्गं सिढिलेइ तया सिढिलियवग्गो वंकगइतुरंगमो खलंतगई तत्थ च्चिय ठिओ । तयाणिं जायविम्हओ पत्थिवो वियारेइ - अयं तुरंगमो विवरीयसिक्खिओ अत्थि त्ति णच्चा तम्मि पसण्णचित्तो संजाओ। अण्णायतुरंगमइगई हं मुहा वग्गागरिसणपरिस्समं कुणित्था, न इमस्स दोसो । तओ किवापूरिअमाणसो ५५

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136