SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ दुट्ठस्स दंडो दुअणस्स पूया, नएण कोसस्स य संपवुड्डी । अपक्खवाओ रिवुदेसरक्खा, पंचेव जागा कहिया निवाणं ॥ तस्स सयलंतेउरपहाणा विसालकुलसमुप्पण्णा विसालनयणा नियरूवसोहुवहसियतियसंगणा वीरमई नाम पहाणदेवी अस्थि । तीए सह विसयसोक्खं अणुहवमाणस्स रज्जधुराधरणधवलस्स सुहियस्स तस्स कालो अइकम्मइ । अह अण्णया संगहियतुरंगरयणा केइ तुरंगवावारिणो तीए नयरीए बाहिं कयावासा संठिआ । ते तुरंगमा सिंधु-वणाउ-कंबोय-वल्हिग-तुरुक्क-हंसप्पमुहविविहदेसुप्पण्णा विज्जुविलासा जियवाउवेगा दिढकाया तिक्खखुरघायपकंपियभूयला संति । विण्णायतुरंगागमणसरूव-नरिंदेण ते तुरंगवावारिणो आहविआ, सल्लक्खणंकियदेहे य ते तुरंगमे दट्ठण मुहमग्गियं धणं ताणं वियरिऊण सव्वे तुरंगमा गहिआ । एगया राया विसिट्ठागारं एगं आसरयणं निरिक्खिऊणं पसण्णमणो अण्णायविवरीयगईं तं आरोहिऊण सेणासहिओ मिगयानिमित्तं वणम्मि गओ। तत्थ विविहसावयगणाइण्णे काणणे नरवई धम्मरहिओ परप्पाणववरोवणवसणो संततचारिणो तिणजल-संतोसविहियवित्तिणो मिगससग-वराह-संवराइपाणिगणे वित्तासेइ । आसारोहा वि रुक्खेसु रुक्खेसु भमिऊण परमाहम्मिया नारगे विय ते पाणिगणे बहुं तासेइरे । वुत्तं च - हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, कएण णासेइ अप्पाणं ॥ दुक्खस्स उव्वियंतो, हंतूण परं करेइ पडियारं । पाविहिइ पुणो दुक्खं, बहुययरं तन्निमित्तेण ॥ ताओ जूहाओ कहं पि एगो हरिणो पलाइउं लग्गो । पलायमाणं तं दट्ठण मिगयाभिरओ नरवई तस्स पिट्ठम्मि नियतुरंगमं पेरेइ । सो वि मिगो जियपवणवेगो धावमाणो पवंतो खणंतरेण अदंसणं पत्तो। 'पुढाउसं पाणि न को वि पहरिउं तरेइ' । मिगं पहरिउं इच्छमाणो सो नरिंदो मिगाणुसारी गच्छंतो गयबहुपहं पि न जाणेइ । निवाणुगामिणो हयारोहा तुवरंता वि तं नरिदं अपेच्छंता अणुसरिय-हय-पयमग्गा रण्णमज्झम्मि अणुगच्छित्था । वंकगइतुरंगमयाणतो निवो जह जह वग्गं आगरिसेइ, तह तह सो तुरंगमो समुद्दतरंगरासिव्व उच्छलंतो चित्तगई जाओ । सो आसो कत्थ वि ठाणे न संठिओ, किंतु अप्पेण कालेण बहुं भूमि उल्लंघित्था । निवो अच्चंतवाउलो किं कायव्वं त्ति मूढमणो तुरगावहरिज्जमाणो ताव वच्चेइ जाव अग्गओ एगं सुरहिसरोयविराइयं वाविं तीए य उवकंठं दीहजडामण्डलमण्डियं साहप्पसाहागहणं वडरुक्खं पासेइ, पासित्ता चिंतेइ - 'जइ एयं तुरंगाहमं मोत्तूणं कहं वि एयं वडरुक्खसाहं आसाएमि तया सोहणं' । एवं चिंतमाणस्स सो वडरुक्खो समीवं समागओ। जया नरवई वडसाहं घेत्तुं हत्थाओ वग्गं सिढिलेइ तया सिढिलियवग्गो वंकगइतुरंगमो खलंतगई तत्थ च्चिय ठिओ । तयाणिं जायविम्हओ पत्थिवो वियारेइ - अयं तुरंगमो विवरीयसिक्खिओ अत्थि त्ति णच्चा तम्मि पसण्णचित्तो संजाओ। अण्णायतुरंगमइगई हं मुहा वग्गागरिसणपरिस्समं कुणित्था, न इमस्स दोसो । तओ किवापूरिअमाणसो ५५
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy