________________
ताओ तुरंगाओ ओयरिऊण वडतरुच्छायाए तं बंधित्ता जलपाणाय वावीमज्झम्मि उत्तरेइ । भूवई तत्थ जहिच्छं जलपाणेण विगयतिसो विहियमज्जणकिरिओ जलकीलं निव्वत्तेइ मयरंदरसं च पिवइ । तत्तो बाहिरं निग्गच्छित्ता अवराणि वत्थाई परिहेइ । तओ समाहियचित्तो सत्थीभूओ वावीसोहानिरिक्खणतल्लिच्छो महीवई रहत्थिअं एगं विसालजालिगं देक्खइ, तत्थ य अइरमणिज्जसोवाणसेणि विलोइऊण हिटुं ओयरेइ । अह असिसहेज्जो साहसिओ सो निवई सोवाणमग्गेण ओयरंतो कोऊहलरओ पायालमज्झम्मि अग्गे गच्छंतो एगं महारण्णं पासित्था । जओ -
उज्जमो साहसं धिज्जं, बलं बुद्धि-परक्कमा । ___ छ एए जहि विज्जंते, तहिं देवो वि संकए ॥
सत्तसहो निब्भयचित्तो तत्थ वच्चंतो कीए वि बालिगाए करुणसरगब्भियं रुइयं सोच्चा जायविम्हओ विआरेइ - अहो ! एयम्मि पायालविवरे काणणं कुओ ? निज्जणे य इमम्मि रण्णम्मि दीणाणणबाला करुणसरं कहं रोएइ ? असंभवणिज्जं एवं ति चिंतमाणो जमजीहासरिसं करवालं करम्मि धरंतो परुवयारपरो तस्सद्दाणुसारी पुरओ गच्छंतो सो मुद्दियनयणजुगं पउमासणासीणं जवमालाकलियकरं विविहपुप्फधूवोवयारकलियं कमवि जोगिं पासेइ, तस्स य पुरओ कोसरहियासि पयंडजालाजलियग्गिकुंडं च पासित्ता जाणियपरमट्ठो विवेगविगलं तं णच्चा तस्सोवरिं नरिंदो भिसं कुप्पइ । पुणो य तावसस्स अग्गे निविडबंधनिबद्धं अंसुकिलिन्नयणं रुयंतिं एगं बालं एवं वयंति सुणेइ – 'आभापुरीस ! सरणागयवच्छल ! सरणरहियं दीणं मं रक्ख रक्ख, अण्णहा एसो निद्दओ जोगी मे इमम्मि अग्गिकुंडम्मि पक्खिविहिइ' । इत्थं सुणिय जायाणुकंपो नियनामसवणसंजायअच्छेरो नरिंदो पच्चक्खीभूय नेत्तसण्णाए बालं संकेइऊण नियलाहवेण य जोगि-समीवत्थिअं खग्गं पुव्वं घेत्तूणं तं वएइ – रे निग्घिण ! निद्दय ! निट्ठरमाणस ! पावरय ! हीणमइ ! तुं मइ विज्जमाणे इमाए बालाए कहं बलिं काहिसि ? सिग्धं मुंच मुंच इमं मणोहरं बालं, जुद्धाय वा सज्जीभव, अहुणा तुमं न मुंचिस्सं । एवं नरवइवयणं निसमिऊण झाणं चइत्ता नियतणुत्ताणपरो स जोगी पलाइऊण वणम्मि नट्ठो । नरिंदो तस्स पिट्ठम्मि न गओ, तस्स य विज्जासाहणसयलसामग्गि गिण्हित्था । सत्तेण देव-दाणव-खेयरा कूरपसुणो वि वसीहवंति । जओ -
विक्कमंचियभूवाणं, सेणा सोहाइकारणं ।
केवलं सत्तमुक्किटुं, जगरक्खाविहायगं ॥ तओ भूवई तं बालं बंधणरहियं काऊणं सायरं पुच्छेइ – निरुवमलायण्णसालिणि ! बाले ! तुमं एयस्स ताक्साहमस्स पासे कहं पडिया? आभापुरीराया तव पिययमो कहं संजाओ? कास निवइणो तणया सि? त्ति अहुणा तुं निब्भया समाणी सुत्थत्तणं धरिअ सयलवुत्तंतं मम निवेइसु । तओ सा बाला तं चिय आभापुरीविहुं नियभत्तारं नच्चा लज्जानमिरमुही वएइ । वुत्तं च -
असंतोसी दिओ नट्ठो, संतोसी य महीवई । सलज्जा गणिगा नट्ठा, निल्लज्जा य कुलंगणा ॥