Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ । (३) करुणरसकदंबकस्य प्रास्ताविकम् पासंगिअं आहिवाहिउवाहिविसहरसंकुलाए, जम्मजरामरणसावयगणभीसणाए विविहसोगदवाणलतवियाए भवाडवीए संसरंताणं संसारिजीवाणं सुहदुक्खाणि बहुसो पत्ताइं । कित्तिमसुक्खलेसविमूढा पाणिणो सुहढे सावज्जकमाइं समायरंति । तयणुबंधेण पुणो पुणो ते दुक्खाणि चेव लहंति । नेहो नाम मूलं सव्वदुक्खाणं, जओ उत्तं समराइच्चचरिए - "अहो णु खलु नत्थि दुक्करं सिणेहस्स, सिणेहो नाम मूलं सव्वदुक्खाणं, निवासो अविवेयस्स, अग्गला निव्वुईए, बंधवो कुगइवासस्स, पडिवक्खो कुसलजोगाणं, देसओ संसाराडवीए, वच्छलो असज्झववसायस्स, एएण अभिभूआ पाणिणो न गणेन्ति आयइं, न जोयन्ति कालोइअं, न सेवन्ति धम्मं, न पेच्छन्ति परमत्थं, महालोहपंजरगया विय केसरिणो समत्था विसीयन्ति ।" पियवत्थुसंजोगो सुहस्स निमित्तं, तस्स य विओगे दुहमेव । अस्सि संसारे जीवाणं अणेगप्पयारदुक्खरिंछोली संभवइ । तीए निमित्ताणि वि अणेगाणि । ताई लभ्रूण मणूसा वि विविहसोगजन्ननाणाकरुणभावे अणुहवंति । अस्स गंथस्स एएसिं भावाणं सक्खंकारगत्तेणं इमस्स अभिहाणं करुणरसकदंबयं ति ठविअं। नूणं इमो गंथो दुहमइए विविहपसंगे अणुसरिअ कहिं कहिं संकिण्णरसं पोसेइ । सच्चमेयं, परंतु करुणरसस्स पाहण्णेण, तओ करुणरसमइओ एसो गंथो अओ इमा संना । जहा सक्वय-गुज्जराइभासासु विविहाओ करुणरसपोसगा किईओ दरिदीसंति, तहा पाइअसाहिच्चे वि संति, किंतु एआओ पाइअभासज्झयणज्झावणमंदत्तणेण मुद्दियगंथट्ठिअत्तेण य ण सुपसिद्धिं संपत्ताओ। तओ पाइअभासाणिबद्धाणेगविसयपरिपुण्णमुद्दियसत्थसागराओ मया संगिण्हिआओ इमाओ कइवयाओ किईओ । ताओ नाणाकव्वखंडामियरसपरिपुण्णाओ संति । अस्सि विसयविवरणवियारदसणं पि एत्थ कायव्वं, परंतु इमपुत्थयसंपायणे पोच्छाहणेण समणोवासगेण एहिगंमि विज्जालये पाइअपज्झावगेण ७३

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136