Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 19
________________ आस्वादः यशस्तिलकचम्वां वर्णिता द्वादशानुप्रेक्षा: डो. एच् वि. नागराजराव् सोमदेवसूरिविरचिता यशस्तिलकचम्पू: संस्कृतसाहित्यस्य सुवर्णकलशायमाना पृथिव्यां प्रथते । अस्यां शब्दसौन्दर्यम् अर्थगाम्भीर्यं धर्मरहस्यं च गोचरीभवति । जैनमतस्य तत्त्वानि काव्यरीत्या सोमदेवसूरिणाऽत्र न्यरूपिषत । द्वितीयाश्वासे यशोधर्ममहाराजस्य वैराग्यं समजनीति वक्तव्ये सन्दर्भ कविादशानुप्रेक्षाः समीचीनया शैल्या विवृणोति । तत्र पीठिकारूपेणेदं वाक्यं तेनोपन्यस्यते - "तदनु संजातनिर्वेदसंवेदनहृदयः सविधतरनिःश्रेयसाभ्युदयः सच्चरितलोकलोचनचन्द्रमाः पुनरिमाः किल शीलसाराः सस्मार संसारसागरोत्तरणपोतपात्रदशा द्वादशाऽप्यनुप्रेक्षाः" इति । ___ अनुप्रेक्षाः - भावनाः । शरीरादीनां स्वभावः कः?, नित्यं किम् अनित्यं किम् ? इत्याद्यालोचना अनुप्रेक्षेति जैनैरभिधीयते । प्रपञ्चस्थितेरनुचिन्तनाऽनुप्रेक्षेति ज्ञानिनो वदन्ति । द्वादशानुप्रेक्षा आचार्यैरुपदिष्टा यथा - १. अध्रुवानुप्रेक्षा, २. अशरणानुप्रेक्षा, ३. एकत्वानुप्रेक्षा, ४. अन्यत्वानुप्रेक्षा, ५. संसारानुप्रेक्षा, ६. लोकानुप्रेक्षा, ७. अशुचित्वानुप्रेक्षा, ८. आस्रवानुप्रेक्षा, ९. संवरानुप्रेक्षा, १०. निर्जरानुप्रेक्षा, ११. बोधिदुर्लभानुप्रेक्षा, १२. धर्मानुप्रेक्षा च । एतासामनुप्रेक्षाणां हृद्यमनवद्यं निरूपणं कृतं सोमदेवसूरिणा। ताः प्रसन्नेन मनसा परिशीलयामस्तावत् - १. अधुवानुप्रेक्षा उत्सृज्य जीवितजलं बहिरन्तरेते रिक्ता विशन्ति मरुतो जलयन्त्रकल्पाः । एकोद्यमं जरति यूनि महत्यणौ च सर्वङ्कषः पुनरयं यतते कृतान्तः । अत्रोपमालङ्कारेण कविर्जीवितस्याऽध्रुवत्वं न्यरूपयत् । जलयन्त्रकल्पा इत्यस्य अरघट्टघटीमाला सदृशा इत्यर्थः । “ईषदसमाप्तौ कल्पब्देश्यदेशीयरः"२ इति पाणिनिः । ईषदसमाप्तिः सादृश्ये पर्यवस्यति । व्याख्यात्रनुसारेण सर्वङ्कषः पुनः - इत्यस्य दावानलसदृश इत्यर्थः । पुनःशब्द इवार्थे वर्तते इति वदति व्याख्याकारः ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136