Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ तदीयपट्टहट्टाली-क्रीतसंयमवैभवः पञ्चव्रती शान्ततन्द्रो, जगच्चन्द्रो बभूविवान् ॥३॥ तपोगच्छं महास्वच्छं, चन्द्रो जगदिवाकरोत् । तत एव स सर्वत्र, तपोगच्छोऽतिपप्रथे ॥४॥ तत्पट्टरत्नाकरतो, हीरः सूरिरुदीयिवान् । अकब्बरमनोध्वान्त-मन्तमत्यन्तमानयत् ॥५॥ सेन-देवौ पुष्पवन्तौ, तत्पट्टोदयशैलतः । तपोगच्छाम्बरेऽभाता-मुदितौ सूरिनायकौ ॥६॥ तत्पट्टमण्डनो वृद्धि-चन्द्रो विद्यानुरागवान् । पादचारेण धरणिं, पपाव भविमोदकृत् ॥७॥ तत्पट्टचक्रनेमिः श्री-नेमिः सूरिवरोऽभवत् । कदम्बप्रमुखानेक-तीर्थोद्धारपरायणः ॥८॥ ततस्तृतीयस्तत्पट्ट-धरः शान्ताकृतिः परः । समयज्ञोऽस्ति विज्ञान-सूरिशौण्डो गुणाकरः ॥९॥ तदीयापारकारुण्य-लेशं सम्प्राप्य तोषभाक् । तत्पट्टसरसीजात-भानुः कस्तूरसूरिराट् ॥१०॥ इदं पवित्रं श्रीचन्द्र-चरित्रं प्राणयच्छुभम् । तद् गुरूणां शयाम्भोज-द्वन्द्वे स च समार्पयत् ॥११॥ वस्वाकाशवियन्नेत्र-मिते(२००८) वैक्रमवत्सरे । नेम्यब्दे वह्निसंख्याते(३), पूर्णो ग्रन्थः शरद्विधौ ॥१२॥ (वसन्ततिलकावृत्तम्) जीयाद् यशोबलसमृद्धिसुशीलपद्म ___ भानुः शुभङ्करगुणोदयसिद्धिपूर्णः । विज्ञान एष मुनिवल्लभमुन्निधान कस्तूरयद्विनयकैरवचन्द्र आर्यः ॥१३॥

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136