Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अशुचेः कायात् सम्यग्ज्ञानं यदि प्राप्नुयाम, तर्हि तत्सफलम् । अन्यथा सर्वदाऽशुचौ काये प्रीतिर्न कार्येत्यभिप्रायः । इति अशुचित्वानुप्रेक्षा । ७. आस्त्रवानुप्रेक्षा
हिंसा, अनृतं, स्तेयम्, अब्रह्मचर्य, परिग्रह इत्येतानि आस्रवस्य द्वाराणि । तैः पापम् आत्मनि प्रविशति । एतद् ध्यात्वा अहिंसादिकम् एवाऽऽचरणीयम् । वदति सोमदेवः -
अन्तः कषायकलुषोऽशुभयोगसङ्गात् कर्माण्युपार्जयति बन्धनिबन्धनानि । रज्जूः करेणुवशगः करटी यथैता
स्त्वं जीव ! मुञ्च तदिमानि दुरीहितानि ॥ क्रोधमानमायालोभादयः कषायाः । तैर्मलिनान्तःकरणः पुरुषो बन्धकारणानि कर्माण्यर्जयति । तत्रोपमा करटी (गजः) । अतो मतिमान् दुरीहितानि परित्यजेत् ।
सङ्कल्पकल्पतरुसंश्रयणात् त्वदीयं चेतो निमज्जति मनोरथसागरेऽस्मिन् । तत्राऽर्थतस्तव चकास्ति न किञ्चनाऽपि
पक्षे परं भवसि कल्मषसंश्रयस्य ॥ सुखं प्राप्तव्यमिति सङ्कल्पाच्चेतो मनोरथसागरे मज्जति । एतत्कल्मषाश्रयणस्य कारणं भवति । पुनराह कविः -
सेयं विभूतिषु मनीषितसंश्रयाणां चक्षुर्भवत्तव निजातिषु मोघवाञ्छम् । पापागमाय परमेष भवेद्विमूढ !
कामात् कुतः सुकृतदूरवतां हितानि ॥ ईर्ष्यासहितमपि विभूतिषु मनीषितानि भवन्ति । तत्र चक्षुः मनो वा मोघवाञ्छं विफलाशं भवति । अतो जीवस्य विमूढेति सम्बोधनम् । इदं सर्वं पापागमाय कल्पते । कामात् हितानि न भवन्तीति अर्थान्तरन्यासः ।
दौर्विध्यदग्धमनसोऽन्तरुपात्तभुक्तेश्चित्तं यथोल्लसति ते स्फुरितोत्तरङ्गम् । धाम्नि स्फुरेद्यदि तथा परमात्मसंज्ञे
कौतस्कुती तव भवेद्विफला प्रसूतिः ॥ दौर्विध्यं दारिद्यम् । तेन दग्धमनसस्तव चित्तं परम् आत्मसंज्ञे धाम्नि निलये तेजसि वा यदि भवेत्,

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136