Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ प्रस्तारं चाऽपि प्राप्य नितरां वृद्धिङ्गताः । लोकसम्पर्कस्तु तेभ्य आजीवनं नैव रोचते स्म । सदैव स्वकार्ये एव मग्नास्ते जनाराधनतो दूरमेवाऽवतिष्ठन्ति स्म । तेषां द्वे एव कार्ये प्रियतरे आस्ताम् - अध्यापन स्वाध्यायश्च । एतद्द्वयार्थं हि ते सर्वदाऽपि सिद्धा एवाऽवर्तन्त । एतदतिरिच्याऽन्यस्मिन् कार्ये ते आनुकूल्य-प्रातिकूल्यादिभावान् विचारयन्ति स्म, किन्तु एतद्द्वये तु तैर्न कदापि किमपि विचारितम् । किञ्च, तैनिजजीवने केवलं शास्त्रीयमध्ययनाध्यापनादिकमेव कृतं, प्राचीनसाहित्यावगाहनमेव वा कृतम् - इति न, परमाधुनिकसाहित्यावगाहनमपि तथैव रुच्या, उत्साहेन, गभीरतया च कृतम् । प्रायशस्ते सर्वविधैरपि समकालीनाधुनिकप्रवाहैः परिचिता आसन्, तथा प्राचीनार्वाचीनोभयविधेऽपि साहित्ये साधिकारं परामर्श कर्तुं समर्थास्ते आसन् । एवंविधास्ते महात्मान आजीवनं गुरुसेवां कृत्वा, गुरौ च स्वर्गते सति, निजानन्दनिमग्नाः प्रायशः सर्वविधलोकव्यवहारादिभ्यो विमुक्ताः, अथाऽपि स्वाध्यायाध्यापनादिषु निरताः, यथायथमुपस्थिताननिवार्यान् लोकव्यवहारान् परिपाल्य, प्रासङ्गिककार्याणि च पूर्णीकृत्य, वयोवृद्ध्या सह स्वास्थ्यहानिं चाऽप्यनुभवन्तो वैक्रमे २०३२तमे वर्षे वैशाखकृष्णचतुर्दशीदिने हृदयाघातं प्राप्य सपरमात्मनामस्मरणं ससमाधिभावं सोज्जागरदशं च स्वर्वासं प्राप्ताः । (अद्यत्वे) आणंदजिलास्थे सोजित्राग्रामे तेषां स्वर्गमनं सञ्जातम् । पञ्चभूतमयो देहस्तु तेषां पुनः पञ्चत्वं प्राप्य विलीनो जातः, किन्तु तेषामक्षरमयो देहः शिष्यपरम्परास्वरूपो देहश्चाऽद्याऽपि जीवतितरां, सुचिरं च जीविष्यति, जगज्जनानां च तद्गुणसम्पत्तेः स्मारणं वितरणं च करिष्यति - इति शम् । विरमामि तावत् । ३६

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136