Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तडिद्वा किमु ? तारा वा ?, ज्योत्स्ना वा सा हिमश्रुतेः ? । तामालोक्य जना एवं, विवदन्ते परस्परम् ॥२२॥ तया सह महीपालो, रात्रिन्दिवमनाकुलः । विषयोत्थं सुखं भेजे, पौलोम्येव पुरन्दरः ॥२३॥ तस्य तत्सुखमालोक्य, सुरेन्द्रोऽपि दिवानिशम् । प्रशशंस सुधर्मास्थः, पुरो नाकसदामसौ ॥२४॥ अथैकदाऽश्वव्यापारी, वाहानादाय तत्पुरे । अननिगमद् राज-सभायां सभ्यशेखरः ॥२५॥ विशालनयनानश्वान्, कुक्कुटस्कन्धकांस्तथा । मनःपवनयोर्वेग-जिष्णूनुच्चैःश्रवःसमान् ॥२६॥ येषां गतिं समालोक्य, संदिहानो जनोऽभवत् । सुपर्णः किं विना पक्षा-वेष यातीति भूतले ? ॥२७॥ विद्युत्कल्पा हि सहसा-ऽदृश्या वेल्लन्ति लाघवात् । खुराघातेन शकलान्, कुर्वाणाः पर्वतानपि ॥२८॥ तौरुष्का हांसलाः श्रीमत्काम्बोजा इव तेऽभवन् । अनेकजातिसञ्जातान्, दृष्ट्वा राजा तुतोष तान् ॥२९॥ तस्मै दत्त्वाऽधिकं मूल्यं, सर्वानश्वान् महीपतिः । आत्मसात्कृतवान् तज्ज्ञः, समये न हि सीदति ॥३०॥ तेषु वक्रगतिः कश्चि-दश्चः पमसुन्दरः । आसीत् तत्र नृपोऽर्थेऽभून्महारागोऽतिलुब्धवत् ॥३१॥ अथैकदा महीपाल-श्चतुरङ्गबलान्वितः । तमेवाश्वं समारुह्य, मृगयायै ययौ वनम् ॥३२॥ इतस्ततस्ते हरिणान्, शशकान् महिषान् किरीन् । पलायमानान् जगृहु-नारकीयानिवाऽन्तकाः ॥३३॥ तेषु चैकं मृगं वेगाद्, नश्यन्तमवलोकयन् । अश्वारूढोऽनुचक्राम, सत्वरं तज्जिघृक्षया ॥३४॥ बहुदूरगतोऽप्येनं, नाऽऽससाद नरेश्वरः । आयुःसत्त्वे न कस्यापि, कोऽपि किञ्चित् करोति हि ॥३५॥ (युग्मम्)

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136