Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राकृतवाग्विशारदानां पूज्याचार्यश्रीविजयकस्तूरसूरीश्वराणां जीवनवृत्तम्
- कल्याणकीर्तिविजयः स्वनामधन्यानां परमगुरूणां शासनसम्राजां पूज्याचार्यभगवतां श्रीविजयनेमिसूरीश्वरणामष्टौ प्रधानशिष्या ज्ञानेन चरित्रेण तपस्तेजसा च अष्टौ दिग्गजा इव तेजस्विनो, गुणगणसमलङ्कृताः, सामान्यतः सर्वविधास्वपि विद्याशाखासु कृतावगाहा अपि विशेषतो विशिष्टविषयेषु कृतभूरिपरिश्रमाः पारगामिणश्चाऽऽसन् ।
तेषु ह्यष्टसु प्रधानशिष्येष्वन्यतमा आसन् आचार्याः श्रीविजयकस्तूरसूरीश्वराः । यद्यप्येते खल्वाचार्यविजयविज्ञानसूरीश्वराणां शिष्या अभवन्, शासनसम्राजां च प्रशिष्यतया भुवि ख्याता आसन्, तथाऽपि ते निर्मलया प्रज्ञया देदीप्यमानैश्च निजैविशिष्टैर्गुणैः शासनसम्राजां दिग्गजतया विश्रुतानां शिष्याणां पर्षदि स्थानमलभन्त ।
अयं खलु वैक्रमीयः २०७५ तमः संवत्सरः आचार्यवर्यश्रीविजयकस्तूरसूरीश्वराणां दीक्षायाः शततमः संवत्सरः । ततश्च पुण्यनामधेयानां तेषां दीक्षाशताब्दीमुपलक्ष्य तदीयं किञ्चन जीवनवृत्तं यथायथं च गुणगणानत्र वर्णयितुमयमुपक्रमः ।
यद्यपि नाऽयं जनस्तेषां जीवनकालस्य साक्षी, नाऽपि च तेषां गुणगणैः परिचितस्तथाऽपि गुरुजनानां सकाशात् तेषां जीवनस्य विविधान् प्रसङ्गान् श्रावं श्रावं, तथा यत्र तत्र विकीर्णानि तेषां जीवनवृत्तपत्राणि यथाकथञ्चित् संगृह्याऽत्र वर्णनोपक्रमं समारभते । तन्नोपालभ्योऽयं जनः कुत्रचित् स्खलन् कथञ्चिदतिशयोक्तिं वा कुर्वन् ।

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136