Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 22
________________ संसीदतस्तव न जातु समस्ति शास्ता त्वत्तः परः परमवाप्तसमग्रबोधेः । तस्यां स्थिते त्वयि यतो दुरितोपताप सेनेयमेव सुविधे ! विधुराश्रया स्यात् ॥ त्वत्तः परः शरणीभवितुमर्हो नास्ति । समग्रबोधि प्राप्तवान् त्वमेव तव शरणम् । बोधौ यदा त्वं स्थास्यसि, तदा दुरितोपतापसेना स्वयं विधुराश्रया भविष्यतीति सच्चरितं जीवं प्रत्याह । इत्थम् अशरणानुप्रेक्षा करणीया । ३. संसारानुप्रेक्षा जननमरणचक्रे भ्रमणं संसारः । अत्र सर्वे दुःखाभिभूताः निविण्णा भवन्तीति चिन्तना संसारानुप्रेक्षा । तद्विवृणोति सोमदेवसूरिः - कॉर्पितं क्रमगतिः पुरुषः शरीरमेकं त्यजत्यपरमाभजते भवाब्धौ । शैलूषयोषिदिव संसृतिरेनमेषा नाना विडम्बयति चित्रकरैः प्रपञ्चैः ॥ शैलूषयोषिन्नटी । सेव संसृतिः चित्रकरैः प्रपञ्चैविडम्बयति । हास्यास्पदं करोति । कर्मार्पितमेकं शरीरं जीवस्त्यजति अपरं गृह्णाति । एषा संसाररीतिः । संसारे किमपि सुखं नास्तीत्याहाऽपरेण पद्येन - दैवाद्धनेष्वधिगतेषु पटुर्न कायः काये पटौ न पुनरायुरवाप्तवित्तम् । इत्थं परस्परहृतात्मभिरात्मधर्में लॊकं सुदुःखयति जन्मकरः प्रबन्धः ॥ धनिनो न देहारोग्यं, देहारोग्ये सत्यपि न दीर्घमायुः, यस्याऽऽयुस्तस्य न धनम् । एवं संसारो जीवं दुःखयति । पुनश्चाऽन्यः संसारदोष इत्याचष्टे - आस्तां भवान्तरविधौ सुविपर्ययोऽयम् अत्रैव जन्मनि नृणामधरोच्चभावः । अल्पः पृथुः पृथुरपि क्षणतोऽल्प एव स्वामी भवत्यनुचरः स च तत्पदाहः ॥ अन्यस्मिन् जन्मनि उच्चनीचभावो विपर्ययं गच्छतीति तावदास्ताम् । अस्मिन्नेव जन्मनि स दृश्यते । भिक्षुको लक्षाधिपतिर्भवति । लक्षाधिपतिः परेधुभिक्षुको दृश्यते । स्वामी सेवकस्य सेवको भवति । एष प्रकारः संसारस्य । ११

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136