Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 15
________________ क्षणे खिन्नः क्षणेऽखिलः ख्रिनाखिनं क्षणे क्षणे । बालानां हठधर्मिणां प्रतिगृहं परिस्थितिः ॥१०॥ क्षणे सुखं क्षणे दुःखं सुखं दुःखं क्षणे क्षणे । अभावयुक्तजीवानां गतिर्भवति सर्वदा ॥११॥ क्षणे मूल्यं क्षणेऽमूल्यं मूल्यामूल्यं क्षणे क्षणे । कृष्युत्पादपदार्थानां दृश्यते गतिरापणे ॥१२॥ क्षणे वह्निः क्षणे धूमः वह्निधूमौ क्षणे क्षणे । आर्द्रकाष्ठयुते यज्ञे परिस्थितिरियं क्वचित् ॥१३॥ क्षणे स्थैर्य क्षणेऽस्थैर्य स्थैर्यास्थैर्य क्षणे क्षणे । मानवमनसः नित्यं स्थिरिरेतादृशी मता ॥१४॥ क्षणे लाभः क्षणे हानिः लाभहानी क्षणे क्षणे । लोभतः संप्रवृत्तानाम् नृणां शेयरधारिणाम् ॥१५॥ क्षणे मृत्युः क्षणे रक्षा मृत्युरक्षे क्षणे क्षणे । युद्धप्रवृत्तदेशानां सैनिकानां स्थितिरियम् ॥१६॥ क्षणे गतिः क्षणे स्थितिः गतिस्थिती क्षणे क्षणे । तैलकूपगते वायौ द्विचक्रिकागतिरिह ॥१७॥ ३. बालाः प्रायः हसन्ति रुदन्ति इति संकल्प्य एतत् चित्रम् आकारितमस्ति । बालैः भिन्ना स्थितिः न सेवनीया । सदैव हसद्भिः भाव्यमिति उपदेशः ॥ ४. अभावेन पीडिताः जनाः प्रायः परेण दत्तेन पदार्थेन जीवन्ति । कदाचिद् उदारो दाता सन्तृप्तिं कल्पयन सुखं ददाति कदाचित् कृपणः सामान्यं निरर्थकं च पदार्थं दत्त्वाऽभावेन दुःखितं जनं पुनर्दुःखं ददातीति भावः ॥ ५. कदाचित् शाक्जातम् अतिमहाप॑ भवति, रूप्यकशतेन किलोमात्रम्, कदाचित् च अतीवानघु, रुप्यकेन किलोमात्रम् । अनेन कृषकाः कष्टमाश्रयन्ते । एषा पीडा चित्रिता अत्र । ६. सति प्रज्वलिते अग्नौ धूमो न भवति । काष्ठानाम् आर्द्रत्वात् शान्तेऽग्नौ धूमो भवति । निपुणो जनो येन केन प्रकारेणाग्नि साधयति, परन्तु अनिपुणस्तादृशम् आचरितुं शक्तो न भवतीति क्वचित् पदस्याऽत्र प्रयोजनम् । ७. चञ्चलं हि मनः कृष्ण ... । - इत्यादिवचनानि अस्य मूलम् । ८. शेयरनाम्ना वर्तमाने सुप्रसिद्धः संपत्तिविशेषः । तस्य समार्जनसंयुक्तेन सामान्यजनेन प्रायः कदाचिदेव धनलाभः प्राप्यते। सोऽपि शेयरापणपतने सम्पन्नोऽपि सन् हानिप्रभावेन ग्रस्तो भवतीति कथनस्य हेतुः । ९. इतस्ततो वाऽपि समागता गोलिकाः सैनिकस्य प्राणान् हरति । कदाचित् समागता गोलिका अस्पृष्टा सती सैनिकं स्वयमेव सुरक्षितं करोतीति तात्पर्यम् ॥ १०. प्रतिवाहनं पेट्रोलतैलस्य कूपो भवति । ततो नालिकया तैलं यथास्थानं निरन्तरं वहति । अनेन कारणेन वाहनस्य गतिः प्रवर्तते । परन्तु नालिकायामस्यां यदा वायुः प्रविशति, तदा तैलप्रवाहस्य समुपस्थिता बाधा वाहनस्य गतिमवरोधयति । एतत् कर्माऽत्र ध्यातव्यम् । एवमेव वर्तमाने प्रवर्तितायां लेखन्यामपि भवति ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136